Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 237
________________ तं सोऊणं सेणियराओ नवपयसमुल्लसियभावो। पमणेइ 'अहह केरिसमेयाण पयाण माहप्पं / / 1304 // तो भणइ गणीनरवर ? पत्तं अरिहंत पयपसाएर्ण / देवपालेण रज्जं सकतं कत्तिएणावि // 1305 // सिद्धपयं झायंता के के सिवसंपयं न संपत्ता। सिरिपुंडरीयपंडवपउममुणिंदाइणो लोए // 1306 // देशस्वामिन् ! एवम्-अमुना प्रकारेग श्रीपालनाम्नो नरवरस्य-राज्ञः चरित्रं कथितं कीदृशं ? श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतं युक्तं, पुनः लोकानां चिनेषु चोद्यम्-आश्चर्य करोतीति चित्तचोधकरम् // 1303 // तत् श्रीपालचरित्रं श्रुत्वा श्रेणिकराजो नवपदेषु समुल्लसितो भावो यस्य स तथाभूतः सन् प्रकर्षण भणतिकथयति, 'अहहे ' ति आश्चर्य ! एतेषां पदानां कीदृशं माहात्म्यं वर्तते ?, अचिन्त्यमित्यर्थः // 1304 // ततः-तदनन्तरं गणोऽस्यास्तीति गणी-गणभृगौतमो भणति, हे नरवर-हे राजन् ! अर्हन्पदस्य प्रासादेन देवपालेन-श्रेष्ठि सेवकेन राज्यं प्राप्त, कार्तिकेन श्रेष्ठिनापि शक्रत्वम्-इन्द्रत्वं प्राप्तम् // 1305 // सिद्धपदं 1303 - चोद्यशब्दस्याश्वर्यकत्वं जिनशासनेऽतिप्रसिद्धम् / 1304 - अत्र “पयाण पयाण" इत्यत्रानुप्रासः / 1305 - स्पष्टम् /

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250