Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ वालकहा सिरिसिरि // 227 // KORKUSHA*** जं सुद्धदेवगुरुधम्मतत्तसंपतिसद्दहणरूवं / वणिज्जइ सम्मत्तं तं सम्मईसणं नमिमो // 1263 // जावेगकोडाकोडीसागरसेसा न होइ कम्मठिइ / ताव न जं पाविजइ तं सम्मइंसणं नमिमो // 1264 // . भब्वाणमद्धपुग्गलपरियहवसेसभवनिवासाणं / जं होइ गठिभेए तं सम्मईसणं नमिमो॥ 1265 // 295 यैस्ते तथा, एवम्भूतास्सन्तो ये कर्मभूमिषु पञ्चदशसु विहरन्ति-विचरन्ति, तान् साधून् अहं वन्दे // 1262 // में शुद्धा-निर्दोषाः, देवगुरुधर्मों एतत्तत्वसंपत्तिः-तश्वसम्पत् तस्याः श्रद्धानं रूपं-स्वरूपं यस्य तत्तथाभूतं यत् 3 सम्यक्त्वं सूत्रे वर्ण्यते तत्सम्यग्दर्शनं गुणं वयं नमामः॥१२६३॥ यावत् एककोटाकोटिसागरोपमाणि शेषाणि यस्यां सा तथाभूता कर्मस्थितिन भवति तावत् यन्न प्राप्यते तत्सम्यग्दर्शन नमामः // 1264 // अर्द्धपुद्गलपरावर्तप्रमाणोऽवशेषो भवनिवासः-संसारवासो येषां ते तथा, तेषां भव्यानां ग्रन्थे:-घनरागद्वेषपरिणामरूपस्य भेदे सति यत्सम्यक्त्वं भवति, तत्सम्यग्दर्शनं नमामः // 1265 // च पुनः यत्सम्यक्त्वं जिनेन्द्राणाम्-अर्हतां समये सिद्धान्ते विधा-त्रिभिः प्रकारैर्भणितं-कथितं, तथाहि-औपशमिकम् अन्तर्मुहुर्तस्थितिकं१, क्षायोपशमिकं // 227 //

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250