Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ जं च तिहा उवसमिअं खओवसमियं च खाइयं चेव / भणियं जिणिंदसमए तं सम्मइंसणं नमिमो // 1266 // पण वारा उवसमिअं खओवसमियं असंखसो होइ / जं खाइअं च इकसि तं सम्मइंसणं नमिमो // 1267 // जं धम्मइममूलं भाविजइ धम्मपुरप्पवसं च / धम्मभवणपीढं वा तं सम्मईसणं नमिमो // 1268 // षट्षष्टिसागरोपमस्थितिकं 2, च पुनः क्षायिकं त्रयस्त्रिंशत्सागरोपमस्थितिकं३, तत्र मध्यमं पौद्गलिक अन्यद्वयमपौद्गलिक, तत्सम्यग्दर्शनं नमामः // 1266 // यत् औपशमिकम् आसंसारं पञ्च वारान् भवति, तथा क्षायोपशमिकम् असख्यवारान् भवति, च पुनः क्षायिकम् एकश:-एकवारं भवति, तत्सम्यग्दर्शनं नमामः / / 1267 // यत् सम्यक्त्वं धर्ममस्य-धर्मरूपवृक्षस्य है मूलं-मूलमिव भाव्यते, च पुनः धर्मरूपपुरस्य प्रवेश-प्रवेशद्वारमिव भाव्यते, तथा धर्मरूपं यद्भवन-मन्दिरं तस्य पीठं वा-पीठमिव भाव्यते, तत्सम्यग्दर्शनं नमामः // 1268 // तथा-यत्सम्यक्त्वं धर्मरूपस्य जगत आधार 1267 स्पष्टम् / १२६८-सम्यक्त्वस्य धर्मद्रुममूलसादृश्यवर्णनादुपमालङ्कारः /

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250