Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 228
________________ वालकहा सिरिसिरि // 229 // जं महसुभ ओहिमयं मणपज्जवरूव केवलमयं च / पंचविहं सुपसिद्धं तं सन्नाणं मह पमाणं // 1275 // केवल मणोहिणं पिहु वयणं लोयाण कुणइ उवयारं / जं सुयमइ रूवेणं तं सन्नाणं मह पमाणं // 1276 // सुयनाणं चेव दुवालसंगरूवं परूविs जत्थ / लोयाणुवयारकरं तं सन्नार्ण मह पमाणं // 1277 // मम प्रमाणम् // 1274 // यद् ज्ञानं पश्चविधं-पश्चप्रकारं सुपसिद्धं तदेव पञ्चविधत्वं विशेषणद्वारेणाहकीदृशम् 1 -मति ? श्रुता२ऽवधयः 3 स्वरुपमस्येति-मतिश्रुतावधिमयं, च पुनः मनः पर्यव 4 केवल 5 स्वरुपमस्येति मनःपर्यवकेवलमयं तत् सज्ज्ञानं मम प्रमाणम् // 1275 / / केवल मनः पर्यायावधीनामर्थात् केवलादिज्ञानत्रय धारिणामपि, वचनं यत् श्रुतमतिज्ञानरुपेण लोकानांभव्यजन्तूनां उपकारं करोति तत्-तस्मात्कारणात् सन् ज्ञानम्-मतिश्रुतरुपं मम प्रमाणम् // 1276 // लोकानामुपकारकम् आवारादि द्वादशाङ्ग श्रुतज्ञानमेव यत्र रुपितं तत् सज्ज्ञानं मम प्रमाणम् / / 1277 // ततः-तस्मात्कारणादेव भव्या तत् श्रुतज्ञानं पठन्ति पाठयन्ति ददति निशृण्वन्ति-आकर्ण्यन्ति पूजयन्ति 1277 - स्पष्ट 3/ // 229 //

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250