Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 227
________________ सम्वन्नुपणीयागमभणियाण जहट्ठियाण तत्ताणं / जो सुद्धो अवबोहो तं सनाणं मह पमाणं // 1272 / / जेण भक्खाभक्खं पिज्जापिज्ज अगम्ममवि गम्मं / किच्चाकिच्चं नज्जह तं सन्नाणं मह पमाणं // 1273 / / सयल किरियाण मृलं सद्भा लोअंमि तीइ सद्धाए / जं किर हवेइ मूलं तं सन्नाणं मह पमाणं // 1274 / / सर्वज्ञैः-अर्हद्भिः प्रणीताः-प्रज्ञप्ता ये आगमाः-सिद्धान्तास्तेषु भणितानां प्रोक्तानां यथास्थितानां सदभूतानां तत्त्वानाम्-जीवादिपदार्थानां यः शुद्धोऽवबोधो-ज्ञानं तत् सत् ज्ञानं मम प्रमाणमस्तीतिशेषः // 1272 // येन ज्ञानेन भक्ष्यं च अभक्ष्यं च ज्ञायते, तथा पेयं च अपेयं च ज्ञायते, अगम्यं गम्यमपि च * वस्तु ज्ञायते, कृत्यं च अकृत्यं च ज्ञायते, तत् सत् ज्ञानं मम प्रमाणम् , अत्रायं भावः-भक्ष्य -अन्नादि, अभक्ष्य-मांसादि, पेयं-वस्त्रपूतजलादि अपेय-मुरादि, गम्यं स्वस्त्रयादि, अगम्यं-परस्त्रीभगन्यादि, कृत्यंअहिंसादि , अकृत्यं हिंसादि इति, ज्ञानं विना एतद्विवेको न भवतीत्यर्थः // 1273 / / लोके सकलक्रियाणां| सर्वशुभानुष्ठानानां मूलं श्रद्धाऽस्ति, तस्याः श्रद्धाया मूलं किलेति-निश्चयेन यद् ज्ञानं भवति, तत् सज्ज्ञानं | 1272 - 1273 - 1274 - 1275 - सर्वत्रानुपासोऽलङ्कारो वेदितव्यः /

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250