Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ जे जियसत्तभया गयअट्ठमया नवावि बंभगुत्तीओ। पालंति अप्पमत्ता ते सव्वे साहुणो बंद // 1260 // .. दसविहधम्मं तह बारसेव पडिमाओ जे अ कुव्वंति। / बारसविहं तवोवि अ ते सव्वे साहुणो वंदे // 1261 // ज संतरसंजमंगा उब्बूढाट्ठारसहससीलंगा। विहरंति कम्मभूमिसु ते सव्वे साहुणो वंदे // 1262 // त्रिभोजनपर्यन्तं धारयन्ति, तानित्यादि प्राग्वत् // 1259 // जितानि इहलोकभयादीनि सप्त भयानि यैस्ते तथा, गता अष्टौ .मदाजातिमदादयो येभ्यस्ते गताष्टमदाः पुनः अप्रमत्ताः-प्रमादरहिताः सन्तो ये नवापि ब्रह्मगुप्तीः पालयन्ति, तान् सर्वान् साधून वन्दे // 1260 // च पुनः ये दशविधं-दशप्रकारं धर्म-क्षान्त्यादिकं, तथा द्वादशैव प्रतिमाः-साधुसम्बन्धिनीः कुर्वन्ति-धारयन्ति, च पुनः द्वादशविधं तपोऽपि-अनशनादिकं कुर्वन्ति, तान् सर्वान् साधूनहं वन्दे // 1261 // सप्तदशभेदः संयमः अङ्गे-शरीरे येषां ते तथा, पुनरुचूडानि-उत्कर्षेण धृतानि अष्टादशसहस्त्रशीलाङ्गानि १२६०-स्पष्टम् / १२६१-दशविधधर्माणां स्वरूपं प्रागुदीरितमवसेयम् / १२६२-शीलाङ्गानामष्टादशसहस्रसंख्याकथनात् शीलसंरक्षणस्य विशिष्टप्रयत्नसाध्यत्वं व्यज्यते / REE

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250