Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ सिरिसिरि // 226 // बालकहा चउविहविगहविरत्ता जे चउविहचउकसायपरिचत्ता। चउहा दिसंति धम्मं ते सव्व साहुणो वंदे / / 1257 / / उज्झिअपचपमाया निजिअपंचिंदिया य पालेति / पंचव समिईओ ते सव्व साहुणो वंदे // 1298 // छज्जीवकायरक्खणनिउणा हासाइछक्कमुक्का जे। धारंति अ वयछक्कं ते सव्वे साहुणो वंदे // 1259 // चतुर्विधाभ्यः-चतुष्प्रकाराभ्यः विकथाभ्यो-राजकथादिभ्यो विरक्ताः, पुनः चतुर्विधा-अनन्तानुबन्ध्या दिभेदाच्चतुष्प्रकारा ये चत्वारः कषायाः-क्रोधादयस्ते परित्यक्ता यस्ते तथा, ईदृशाः सन्तो ये दानादिभेदा. | चतुर्की-चतुर्भिः प्रकारधर्म दिशन्ति-प्ररूपयन्ति, तान् सर्वान् साधूनहं वन्दे // 1257 / / उज्झिताः-त्यक्ताः पश्च प्रमादा-मद्यादयो येस्ते तथा, च पुनः निर्जितानि पञ्चेन्द्रियाणि यैस्ते निजितपञ्चेन्द्रियाः सन्तः पञ्चैव समितीः पालयन्ति, तान् सर्वान् साधून वन्दे, च पादपूरणे // 1258 // षड्जीवकायानां-पृथिव्यादीनां / रक्षणे निपुणा-दक्षाः, च पुनः हास्यादिषट्कात् मुक्ता-रहिताः सन्तो ये व्रतषट्कं-प्राणातिपातविरमणादिरा- | १२५७–अत्र चतुर्विधविकथादिवर्जनेन साधुधर्मस्यातिदुष्करत्वं प्रतीयने / १२५८-१२५९-स्पष्टे / // 226 //

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250