Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 213
________________ पुवपओग असंगा बंधणछेया सहावतो वावि / जेसिं उड्ढा हु गइ ते सिद्धा दिंत मे सिद्धिं // 1230 // ईसीपब्भाराए उवरि खलु जोयणमि लोगते / जेसिं ठिई पसिद्धा ते सिद्धा दिंतु मे सिद्धिं // 1231 // जे अ अणंता अपुणब्भवा य असरीरया अणायाहा / दसणनाणुवउत्ता ते सिद्धा दितु मे सिद्धि // 1232 // तथा स्वभावतो वापि धूमवत् , येषां ऊर्ध्वा गतिः प्रवर्तते ते सिद्धा मे सिद्धि ददतु // 1230 // ईषत्प्राग्भारायाः-सिद्धिशिलाया उपरि खलु-निश्चयेन एकस्मिन् योजने लोकान्तोऽस्ति, तत्र येषां स्थितिः-अवस्थानं प्रसिद्धमस्ति ते सिद्धा मे सिद्धि ददतु // 1231 // चः पुनः येऽनन्ताः, पुनरपुनर्भवाः न विद्यते पुनर्भवो येषां ते तथा, पुनरशरीरका-न विद्यते शरीरं येषां ते, तथा पुनरनाबाधा-न विद्यते आबाधा-पीडा येषां ते तथा, पुनर्दर्शनं च दर्शनज्ञाने तयोरुपयुक्ता दर्शनज्ञानोपयुक्ताः, येषां प्रथमसमये ज्ञानोपयोगो द्वितीयसमये दर्शनोपयोगोऽस्ति, ते सिद्धा मे सिद्धिं ददतु // 1232 / / १२३०-अत्र सिद्धानामूर्ध्वगतिकत्वेन साधम्र्येण धनुर्भुक्तबाणादिसादृश्यवर्णनादुपमालङ्कारः / १२३१-१२३२-सिद्धस्वरूपावस्था तत्त्वोपदेशदानवर्णनपरे द्रष्टव्ये /

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250