Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 214
________________ चालकहा सिरिसिरि // 222 // जेऽणतगुणा विगुणा इगतीसगुणा अ अहव अट्ठगुणा। सिद्धाणंतचउक्का ते सिद्धा दितु मे सिद्धिं // 1233 // जह नगरगुणे मिच्छो जाणंतोवि हु कहेउमसमत्थो / तह जेसिं गुणे नाणी ते सिद्धा दितु मे सिद्धिं // 1234 // जे अ अणंतमणुत्तरमणोवमं सासयं सयाणंदं / सिद्धिसुहं संपत्ता ते सिद्धा दितु मे सिद्धिं // 1235 // ये सिद्धा अनन्तगुणा-अनन्ता ज्ञानादयो येषु ते तथा, पुनर्विगुणा-विगता वर्णादयो गुणा येभ्यस्ते तथा, च पुनरेकत्रिंशत् संस्थानवर्णादिप्रतिषेघरूपा एव गुणा येषु ते तथा, अथवाऽष्टगुणा-अष्टकर्मक्षयसमुद्भवा अष्टौ गुणा येषु ते तथा, पुनः सिद्धं-निष्पन्नम् अनन्तचतुष्कं-प्रागुक्तलक्षणं येषां ते तथा, ते सिद्धा मे सिद्धि ददतु // 1233 // यथा-म्लेच्छो नगरगुणान्-प्रासादनिवासमधुररसभोजनादीन् जानन्नपि अन्येषां म्लेच्छानां पुरस्तात् कथयितुं असमर्थः-समर्थो न भवति, तथातेन प्रकारेण येषां सिद्धानां गुणान् जानन्नपि ज्ञानी कथयितुं न समर्थों भवति, ते सिद्धा मे सिद्धिं ददतु // 1234 // ये च सिद्धिसुख-मुक्तिसुखं सम्प्राप्तास्ते सिद्धा मेमह्यं सिद्धिं ददतु, कीदृशं सिद्धिसुखम् ?-'अनंतं' न विद्यते अन्तो-नाशो यस्य तत्तथा, पुनः 'अनुत्तरं' न १२३३–१२३४–१२३५–सिद्धवर्णनपराणि / // 222 /

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250