Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ ARRRRRRRRRRRRRRRECR अन्नाणवाहिविहुराण पाणिणं सुअरसायणं सारं / जे हिंति महाविजा तेऽहं झाएमि उज्झाए // 1248 // गुणवणभंजणमणगयदमणंकुससरिसनाणदाणं जे / दितिं सया भवियाणं तेऽहं झाएमि उज्झाए // 1249 // दिणमासजीवियंताई सेसदाणाइ मुणिउं ज नाणं / मुस्तितं दिति सया तेऽहं झाएमि उज्झाए // 1250 // मुत्सित दि पीडितास्तेभ्यः सारं-प्रधानं श्रुतमेव रसायन-महारोगनाशकौषधं ये महावैद्या इव गुरवो ददति तानुपाध्यायानहं ध्यायामि // 1248 // गुणा एव वनानि तानि भजन्तीति गुणवनभञ्जना ये मदा-जातिमदादयोऽष्टी ते Bएव गजा-हस्तिनस्तेषां दमने-वशीकरणे अकुशसदृशं यद् ज्ञानं तस्य दानं ये गुरवो भव्येभ्यः सदा ददति तानुपाध्यायान् अहं ध्यायामि // 1249 // शेषदानानि दिनमासजीवितान्तानि 'मुणित्वा' ज्ञात्वा ये गुरवः सदा मुक्त्यन्तं ज्ञानं ददति, तान् उपाध्यायानहं ध्यायामि, दिनं च मासश्च जीवितं च-दिनमासजीवितानि तेषु अन्तो येषां तानि शेपदानानि सन्ति इति ज्ञात्वा मुक्तौ अन्तो यस्य तत् मुक्त्यन्तं ज्ञानं-श्रुतज्ञानदानं ये ददति तानहं ध्यायामीतिभावः // 1250 // . १२४८–परम्परित रूपकमलङ्कारः १२५०-स्पष्टम् /

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250