Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 215
________________ जे पचविहायार आयरमाणा सया पयासंति / लोयाणणुग्गहत्थं ते आयरिए नमसामि // 1236 // देसकुलजाइरूवाइएहिं बहुगुणगणेहिं संजुत्ता / जे हुति जुगे पवरा ते आयरिए नमसामि / / 1237 / / ज निच्चमप्पमत्ता विगहविरत्ता कसायपरिचत्ता / धम्मोवएससत्ता ते आयरिए नमसामि // 1238 // विद्यते उत्तरम्-उत्कृष्टं यस्मात्तत्तथा, पुनः अनुपमं न विद्यते उपमा यस्य तत्तथा, पुनः 'सदानन्दं' सदा-सर्वस्मिकाले आनन्दो यत्र तत्तथा // 1235 // ये ज्ञानादिपञ्चविधाचारम् आचरन्तो लोकानामनुग्रहार्थ सदा प्रकाशयन्ति-प्रकटीकुर्वन्ति तान् आचार्यान् अहं नमस्यामि-नमस्करोमि // 1236 // हे देशकुलजातिरूपादिकबहुभिर्गुणानां गणैः-समूहै। संयुक्ताः-सहिताः सन्तः युगे प्रवरा-मुख्या भवन्ति, तानाचार्यान् अहं नमस्यामि // 1237 / / ये नित्यम् अप्रमत्ताः-प्रमादरहिताः, पुनः विकथा-राजकथादिकास्ताभ्यो विरक्ताः, पुनः परित्यक्ताः कषायाः-क्रोधादयो यस्ते तथा, पुनर्धर्मोपदेशे सक्ता-लग्नाः यद्वा शक्ताः १२३६-शानादिपञ्चविधाचारस्य प्रकाशनमाचार्य्यस्य लोकानां कृते प्रथमोऽनुग्रहो वेदितव्यः / १२३७-आचार्यस्य युगप्रधानत्वकथनेन शासनसाम्राज्यनियामकत्वं व्यज्यते / १२३८-स्पष्टम् /

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250