Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ कम्मक्खइया तह सुरकया य जेसिं च अइसया हुंति / एगारसगुणवीसं ते अरिहंते पणिवयामि // 1224 / / जे अट्ठपाडिहारेहिं सोहिआ सेविया सुरिंदेहिं। विहरंति सया कालं ते अरिहंते पणिवयामि // 1225 // पणतीसगुणगिराए जे अ विबोहं कुणंति भव्वाणं / महिपीढे विहरंता ते अरिहंते पणिवयामि // 1226 // चः पुनः येषां कर्मक्षयजा:-कर्मक्षयोत्पन्ना एकादश अतिशया भवन्ति, तथा सुरैः-देवैः कृताश्च एकोनविंशतिरतिशया भवन्ति, तानहतःप्रणिपतामि // 1224 ॥ये 'अष्टप्रातिहाः' अशोकवृक्षादिभिः शोभिताः पुनः सुरेन्द्रैः सेविताः सदाकालं विचरन्ति, तानहतः प्रणिपतामि // 1225 // पञ्चत्रिंशद्गुणाः यस्यां सा पञ्चत्रिंशद्गुणा या गी:-वाणी तया ये च भव्यानां विवोध-विशिष्टज्ञानं कुर्वन्ति, कीदृशाः सन्तः?-महीपीठे पृथ्वीपीठे विचरन्तस्तानहतः प्रणिपतामि // 1226 // अर्हन्तः-तीर्थङ्करा वा अथवा सामान्यकेवलिनः अकृतः १२२४–अर्हतोऽतिशयेषु कर्मक्षयजत्वस्य देवकृतत्वस्य च हेतुतयोपादानात् काव्यलिङ्गमलङ्कारः / १२२५-अष्टप्रतिहार्यकृतशोभा सुरेन्द्रसेवा च तीर्थङ्करस्य सार्वकालिकी व्यज्यते / 1226 स्पष्टम् / +4

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250