Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 209
________________ ememocreen n सेसतिभवेहिं मणुएहिं जेहिं विहियारिहाइठाणेहिं / अज्जिज्जइ जिणगुत्तं ने अरिहंते पणिवयामि // 1218 // जे एगभवंतरिया रायकुले ऊत्तमे अवयरंति / महसुमिणसूइअगुणा ते अरिहंते पणिवयामि // 1219 // जेसिं जम्ममि महिमं दिसाकुमारीओ सुरवरिंदा य / कुव्वंति पहिट्ठमणा ते अरिहंते पणिक्यामि // 1220 // येषां ते पुनर्विहितानि-कृतानि सेवितानीतियावत् अहंदादिस्थानानि-विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैयर्जिनगोत्रं-जिननामकर्म अज्यते-उपाय॑ते तान् अर्हतोऽहं प्रणिपतामि-नमस्कुर्वे // 1218 // ये एकभवान्तरिता उत्तमे गजकुले अवतरन्ति, कीदृशा ये ?-महास्वप्नश्चतुर्दशभिः सूचिता-ज्ञापिता गुणा येषां ते तथा तानहतः प्रणिपतामि-प्रणमामि ॥१२१९॥येषां जन्मनि महिमां महिमानं वा दिक्कुमार्यः षट्पञ्चाशत् सुरवरेन्द्राश्च चतुष्पष्टिः प्रहृष्ट-प्रकर्षण हर्षितं मनो ते प्रदृष्टमनसः सन्तः कुर्वन्ति, तानहतः प्रणि १२१८-स्पष्टम् / १२१९-अत्र "शुचीनां श्रीमतां गेहे योगभ्रटो हि जायते" इति भगवद्गीतावचनात् राजकुले जन्मेति न्यज्यते / / १२२०-स्पष्टम् / a

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250