Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 207
________________ एव सो नरनाहो सहिओ ताहिं च पट्टदेवीहिं। अन्नेहिबि बहएहिं आराहइ सिद्धवरचकं // 1212 / / अह तस्स मयणसुंदरिपमुहाहिं राणियाहिं संजाया / नव निरुवमगुणजुत्ता तिहुअणपालाइणो पुत्ता // 1213 // गयरहसहस्सनवगं नव लक्खाइं च जच्चतुरयाणं / पत्तीणं नवकोडी तस्स नरिंदस्स रज्जमि // 1214 // पूजां करोति // 1211 // एवं-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितो अन्यैरपि बहुभिर्लोकः सहितः सिद्धवरच आराधयति // 1212 // अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राशीभिर्निरुपमगुणैर्युक्तास्त्रिभुवनपालादयो नव पुत्राः साताः // 1213 // तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजानां-हस्तिनां-रथानां च प्रत्येकं सहस्रनवकमासीत् , नव सहस्राणि गजाः नव सहस्राण्येव स्थाश्चासन्नित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन् , पत्तीनां १२१२-स्पष्टम् / १२१३–एतेन प्रत्येकं राश्या मेकैकः पुत्रो जात इति सर्वासामपि तासां सौभाग्यशालित्वं सूचितम् / १२१४-अत्र गजरथतुरगपदातिवर्णनात् महाराजस्य श्रीपालस्य साम्राज्यवैशिष्टयं वर्णितं भवति /

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250