Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ वालकहा सिरिसिरि // 218 // SAMAC इअ नवपयसिद्धं लद्धिविजासमिद्धं, पयडिअसरवग्गं हीतिरेहासमग्गं / दिसिवइसुरसारं खोणिपीढावयारं तिजयविजयचकं सिद्धचक्कं नमामि // 1210 // वजंतएहिं मंगलतुरेहिं सासणं पभावंतो। साहम्मिअवच्छल्लं करेइ वरसंघपूअं च // 1211 // इति-अमुना प्रकारेण नवपदैः सिद्ध-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः विद्याभिः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनः ही इत्यक्षरस्य समन्ताद् यास्तिस्रो रेखास्ताभिः, समग्रं-सम्पूण, पुनः दिकपतिभिः-दिक्पालेः सुरैश्च-शेषसुरैः सार-प्रधान, पुनः है| क्षोणिपीठे-पृथ्वीपीठे अवतार:-अवतरणं यस्य तत्तथा, पुनस्त्रिजगतः-त्रिभुवनस्य विजये-विजयार्थ चक्रमिव / त्रिजगद्विजयचक्रं, ईदृशं सिद्धचक्र अहं नमामि // 1210 // इति श्रीसिद्धचक्रस्तवः। मङ्गलतूरैः मङ्गलवाद्यैर्वाद्यमानैः शासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपालः साधम्मिकवात्सल्यं च पुनर्वसं-प्रधानां सङ्घ १२१०-अत्र सिद्धचक्रे त्रिजगद्विजयचक्रसादृश्यादुपमालङ्कारः, छेकानुप्रास वृत्त्यनुप्रास संसृष्टि श्वालङ्कारौ। १२११-स्पष्टम् / // 218 // %

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250