Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 204
________________ सिसिसिरि // 217 // बालकदा सिद्धाणमाणंदरमालयाणं, नमो नमोऽणतचउकयाणं / सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पभा // 1206 // सुत्तवित्थारणतप्पराणं, नमो गमो वायगडुजराणं / साहण संसाहिअसंजमाणं, नमो ननो सुद्धदयादमाणं // 1207 // नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः सूर्य स्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा देभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु // 1206 / / / सूत्रार्थयोर्षिस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच्च वाचककुञ्जरास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ दयादमौ येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु / / 1207 // १२०६–अत्र कुन हपदश्लेषात् दूरीकृतकुग्रहत्वेन साधर्येण सूरिषु सूर्य्यसादृश्यवर्णनात् पूर्णोपमालङ्कारः। १२०७–अत्र वाचकस्य कुञ्जरत्वेनारोपे न भ्रमितव्यं साधाभावात् किन्तु “स्युस्तरपदे व्याघ्रकुञ्जरर्षभपुङ्गवाः” इत्याद्यमरकोश प्रामाण्येनोत्तरपदवर्तिनः कुञ्जरपदस्यात्रवाचकप्राशस्त्यावबोधनार्थत्वमवसेयम् / // 217 //

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250