Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ इच्चाइ नमुक्कारे भणिऊण नरेसरो गहीरसरं / सकत्थयं भणित्ता नवपयथवणं कुणइ एवं // 1204 // उप्पन्नसन्नाणमहोमयाणं, सपाडिहेरासणसंठिआणं / सद्देसणाणंदियसन्जणाणं, नमो नमो होउ सया जिणाणं // 1205 // CS55%Est इत्यादि नमस्कारान् भणित्वा नरेश्वरो-राजा श्रीपालो गम्भीरः / स्वरो यत्र कर्मणि तद्यथा स्यात् तथा शक्रस्तवं भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति // 1204 // तथाहि-उत्पन्नं यत्सज्ज्ञानं केवलज्ञानं तदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्रातिहाय-छत्रचामरादिभिः सह वर्चते यत्तत्सप्रातिहार्य ईदृशं यत् आसनं-सिंहासनं तत्र सं-सम्यक् प्रकारेण स्थितेभ्यः, पुनः सद्देशनयासद्धर्मोपदेशेन आनंदिताः सञ्जनाः-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमो भवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः // 1205 // आनन्दरमा-परमानन्दलक्ष्मीस्तस्या आलयानिवासास्तेभ्यः पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा तेभ्यः सिद्धेभ्यो नमो 1204-" अत्र गहीरसरं" अद्यापि शक्रस्तवस्य गभीरस्वरेण करणीयुता व्यज्यते / 1205 -अत्र छेकानुप्रास वृत्यनुप्रासप्राचुर्यस्यापि रसोदोघे क्षत्यभावादलङ्कारता न वार्यते /

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250