Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 199
________________ मणिकणगनिम्मिआई नरनाहो अट्ठ बीअपूराई। वगंतर गयपढमे परमिहिपयंमि ठवेइ // 1195 // खारिकपुंजयाई ठावइ अडयाललद्धिठाणेसु / गुरुपाउआसु अट्टसु नाणाविहदाडिमफलाणि // 1196 // नारिंगाइफलाई जयाइठाणेसु अट्ठसु ठवइ / चत्तारि उ कोहलए चक्काहिहायगपएसु // 1197 // सादशीतिमा॑क्षाः तयोद्वयोवगयोः-यवर्गशवगयोः प्रत्येक द्वात्रिंशदात्रिंशविन्यासात् चतुष्पष्टिः सरसद्राक्षाः कन ? ककच्चोलिकाभिमण्डयति // 1195 // नरनाथो-राजा श्रीपालो मणिकनकाम्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणां अन्तरेषु-मध्येषु गते-प्राप्ते प्रथमे-आये परमेष्ठिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति // 1195 // अष्टचत्वारिंशत्लब्धिस्थानेषु खारिकफलपुजानि स्थापयति. तथा अष्टसु गुरुपादुकासु नानाविधानि-बहुप्रकाराणि दाडिमफलानि स्थापयति / / 1196 // तथा ष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च पुनः चक्रस्य-सिद्धचक्रस्य-अधिष्ठायकपदेषु विमलस्वामिचक्रेश्वरी क्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति // 1197 // 1195-1196-1197 -अत्र तत्तद्वगै तत्तत्फलादिस्थापनविधानं टीकानिदर्शित दिशानुसन्धेयानि / 2-122RIES

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250