Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 740
________________ प्रेता-प्रेष्य ] शब्दरत्नमहोदधिः । १५४७ | प्रेता स्त्री. (प्रेत + स्त्रियां टाप्) प्रेतभावने पाभेली स्त्री प्रेतायाः पुत्रिकाया न भर्ता धर्ममर्हत्यपुत्रायाः - दायभागे शङ्खलिखितौ । प्रेतान्न न. ( प्रेतप्रीत्यर्थं अन्नम् ) श्राद्धनुं अन्न, प्रेत प्रीत्यर्थ અપાતું અનાજ. प्रेमिन् त्रि. ( प्रेमास्त्यस्य इनि) प्रेभवाणुं, स्नेहवानुं प्रिय. प्रेयस् त्रि. ( अतिशयेन प्रियः, प्रिय + ईयसुन् प्रादेशः) અતિશય પ્રિય, ઘણું જ વહાલું, અતિશય સ્નેહી. (पुं. अतिशयेन प्रियः, प्रिय + ईयसुन् प्रादेशः न टिलोपः) पति, भरथार (न. अतिशयेन प्रियः, ईयसुन् प्रादेशः) भोक्षनुं साधन नहि ते स्वर्ग वगेरे ईष्ट इज, प्रेम, अनुग्रह. प्रेति पुं. (प्रकर्षेण इतिर्गमनं यस्य) अन्न, अनाथ. ( स्त्री. प्र + इ + भावे क्तिन्) भ२५८. प्रेतिक पुं. (प्रकर्षेण इति गमनं यस्य, प्र + इति + कम्) भूत, प्रेत. प्रेयसी स्त्री. (प्रेयस् + स्त्रियां ङीप् ) भार्या, वहाली स्त्री. प्रेयोऽपत्य पुं. (प्रेयः अपत्यं यस्य) ङौंय पक्षी, जगलो, झुंड पक्षी. प्रेतीषणि ( त्रि.) प्राप्त गमनवाणु. प्रेत्य अव्य. ( प्र + इ + ल्यप्) सोअन्तर, परसोड, भरा पाभीने न च तत्प्रेत्य नो इह भग० १७ । २८ । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् - मनु० २।९। प्रेत्यजाति स्त्री, प्रेत्यभवन न. प्रेत्यभाव पुं. (प्रेत्य मृत्वा जातिर्जन्म/प्रेत्य+भू+ ल्युट् / प्रेत्य मृत्वा भावः) મરણ પછીનો જન્મ. प्रेत्वन् पुं. ( प्र + इ + क्वनिप् ) इन्द्र, वायु. प्रेप्सत्, प्रेप्सु त्रि. ( प्र + आप् + सन् + शतृ / प्र + आप् + सन्+उ) प्राप्त ४२वा अथवा भेजववा छतुं प्राप्त ક૨વા ઇચ્છનાર. प्रेमन् पुं. न. (प्रियस्य भावः इमनिच् प्रादेश एकाचकत्वात् न टिलोपः ) स्नेह - दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससंभ्रमम्-देवीभाग० १ । १४ । २४ । सौहार्द, પ્રેમ तत्प्रेमहेमनिकषोपलतां तनोति - गीत० ११ । हर्ष, आनंह, ते नाभे खेड भावबंधन- यद् भावबन्धनं यूनोः स प्रेमा परिकीर्तितः- उज्वलनीलमणिः । प्रेमपर त्रि. ( प्रेम्णि परः) प्रेमान, प्रेभवाणु. प्रेमपान न. ( प्रेम्णा स्नेहेन पातनं यस्य) सांजनुं पाएगी, आंसु, नेत्र४ण, खांसु लरेली खांज. प्रेमबन्ध पुं., प्रेमबन्धन न. ( प्रेम्ण: स्नेहस्य बन्धः / प्रेम्णः बन्धनम् ) गाढ अनुराग, गाढ स्नेह. प्रेमभक्ति स्त्री. (प्रेम्णा भक्ति) प्रेमपूर्व लड़ित - अनन्य ममता विष्णो ममता प्रेमसंप्लुता । भक्तिरित्युच्यते भीष्म ! प्रहलादोद्धवनारदैः- नारदपञ्चरात्रे । प्रेमालिङ्गन न. ( प्रेम्णा आलिङ्गनम् ) स्नेहपूर्व भेटवुं नायककटिं नायिकयैकपादेन वेष्टयित्वा द्वितीयपादं तस्य जङ्घोपरि स्थापयित्वा यदालिङ्गनं तत् कामशास्त्रम् । प्रेमाश्रु न. ( प्रेम्णः अश्रु ) स्नेहनां खांसु, प्रेमनां खसु. Jain Education International प्रेरक त्रि. ( प्र + ई + ण्वुल् ) प्रेरणा ४२नार, प्रयो. प्रेरण न., प्रेरणा स्त्री. (प्र+ ईर् + णिच् + ल्युट् / प्र + ईर्+ णिच् यु+अच् + टाप्) प्रेरणा रवी, योभवु ते ही मूढानां भवति विफलप्रेरणा चूर्णमुष्टिः- मेघ० ६८ । - धिक् चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या - नैषधे ३।५५ । प्रेरित त्रि. ( प्र + ईर् + क्त) प्रेरणा रेल (पुं.) छूत, खेलथी -नपुंसकमिति ज्ञात्वा प्रियायै प्रेरितं मनः । मनस्तत्रैव रमते हता पाणिनिना वयम् प्राचीनः । प्रेर्त्वन् त्रि. ( प्र + र् + वनिप् तुट् च) समुद्र. प्रेर्श्वरी स्त्री. (प्रेर्त्वन् + ङीष् वनो र च) नही. प्रेष (भ्वा. प. सेट् - प्रेषति) गमन १२वु, ४वु, भोऽसवु. प्रेष पुं., प्रेषण न. ( प्र + इष्+घञ् / प्र + इष् + ल्युट् ) भोडलक पीउवु, खाना र प्रेरा ४२वी- जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रं तत् चापदि काले भार्यां च विभवक्षये चाणक्यसंग्रहे । निभशू s२वी. प्रेषक त्रि. ( प्र + इष् + ण्वुल्) भोडसनार, प्रेरणा ४२नार. प्रेषणीय, प्रेषितव्य त्रि. ( प्र + इष् + कर्मणि अनीयर्/ प्र + इष् +तव्यच्) भोऽसवा योग्य, प्रेरणा ४२वा योग्य. प्रेषित त्रि. ( प्र + इष् + कर्मणि क्त) भोटो, प्रेरणा रेसुं. प्रेषितवत्, प्रेषितृ त्रि. (प्रेषित + अस्त्यर्थे मतुप् मस्य वः / प्र + इष + तृच् ) भोडनार, प्रेरणा अरनार प्रेष्ठ त्रि. ( अतिशयेन प्रियः इष्ठन् ) अतिशय प्रिय, घणुं ४ वडालुं. (पुं.) पति, भरथार. प्रेष्ठा स्त्री. (प्रेष्ठ + स्त्रियां टाप्) पत्नी, लाय, अंध. प्रेष्य त्रि. ( प्र + इष् + कर्मणि ण्यत् गुणः) भोडसवानी प्रेरणा ४२वा योग्य- प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः - मनु० ३ । १५३ । (अव्य. प्र + इष्+ल्यप्) भोडसीने, प्रेरणा हरीने. (पुं. प्र+इष् + ण्यत्) छास, यार्डर, नो४२, न. (प्र+इष् + भावे यत्) प्रेरवु, भोडस. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838