Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 807
________________ १६१४ भाजन न. (भाज्यतेऽस्मिन्नाधेयं भाज् + आधारे ल्युट् ) पात्रवासा, आधार, योग्य पुण्यभाजनम् शकुं० ४ । स श्रियो भाजनं नरः - पञ्च० १ । ४३ । - कल्याणानां त्वर्मास महसां भाजनं विश्वमूर्ते ! - मा० १ । ३ । (न. भाज्यतेऽनेन, भाज्+ ल्युट्) (भागाद्वार ४२वो, आढक दुखो भाजनता स्त्री, भाजनत्व न. (भाजनस्य भावः तल्+टाप्-त्व) पात्रपणुं, आधारप, योग्यपशु. भाजा स्त्री. (भाज्यते, भाज्+घञ्+टाप्) यइव व्यंकनશાક વગેરે પદાર્થ. भाजित न. ( भाज् + भावे क्त) अंश, भाग. (त्रि. भाज्यते स्म, भाज् + क्त) बुद्दु डरेस, लागेल, भाग सुरेख.. भाजिन् त्रि. ( भजति, भज् + णिनि ) सेव लभ्नार, सेवनार. भाजी स्त्री. (भाज्यते, भज्+घञ् + ङीप् ) शेडेल, पडवेल કોઈ પદાર્થ. शब्दरत्नमहोदधिः । भाज्य त्रि. (भाज् + कर्मणि य) विभाग ४२वा साय, ભાગ કરવા યોગ્ય, ભાંગવા લાયક. भाट, भाटक पुं. न., भाटि स्त्री. (भटति, भट्-पोषणे +ण्वुल्) भाडु, भदूरी.. भाट्ट त्रि. (भट्ट + अण्) डुमारिल लट्टे स्थापन रेखा ‘મીમાંસાદર્શન’ના સિદ્ધાંતોનો અનુયાયી. भाण पुं. ( भण्यतेऽत्र, भण् + अधिकरणे घञ् ) ६श३पनी અન્દરનું એક રૂપક-એક દશ્ય કાવ્ય નાટક જેમાં રંગમંચ પર એક જ પાત્ર હોય છે અને અન્તર્વાદીઓના સ્થાને આકાશમાં બોલાતા સંવાદ દ્વારા પૂરું કરાય छे- 'भाणः स्यात् धूर्तचरितो नानावस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विट:' -साहि० दर्प० ५१३ । भाणक पुं. ( भण् + ण्वुल्) घोषणा ४२नार. भाण्ड न. ( भण्यते भणति वा भण्-शब्दे + ड+ अण्) પાત્ર-વાસણ, તેલ વગેરે રાખવાનું પાત્ર, વેપારીઓનું भूजधन, वेथवानुं अरियाशुं मथुरागामीनि पञ्च० । अ डीमती संपत्ति, निधि शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे उत्तर० ४।२४ । भंडारभाण्डागाराण्यकृत विदुषां सा स्वयं भोगभाजिविक्रमाङ्क ० १८ । ४५ । नहीना जन्ने डांठानी वरयेनो प्रदेश, घोडानो खार (न. भण्डते भडि + अच्, भण्डस्य भावः अण्) (भांउनुं यरित्र - भवार्ड, लांड (पुं. भण्ड+ अण्) गलाएउ वृक्ष. Jain Education International [भाजन-भाद्र भाण्डपुट, भाण्डिल, भाण्डिवाह पुं. (भाण्डे पुटा यस्य) वाह (भाण्डिरस्त्यस्य भाण्डि + लव् भाण्डि क्षुराद्याधारं वहति, वह + अण्) वाणंह, एभम. भाण्डपुष्प (पुं.) खेड भतनो सर्प. भाण्डप्रतिभाण्ड (पुं.) खेड वस्तु छर्धने तेना जहसामां બીજી લેવાનો ગણિત પ્રસિદ્ધ પ્રકાર. भाण्डभरक (पुं.) भांडमां के वस्तु भराय छे ते वस्तु. भाण्डल त्रि. (भाण्डं लाति, ला+क) लांड ग्रहश ४२नार, पात्रनो सेनार. भाण्डव त्रि. ( भण्डोः समीपे चातुरर्थ्यां अण्) भंडुनी પાસેનો પ્રદેશ વગેરે. भाण्डवादन न. ( भाण्डस्य वादनम् ) पात्रनुं वाघवगाउबुं ते. भाण्डागार न. ( भाण्डानां पात्राणां आगारम् ) भंडार, डोहार, अमनो-तिभेरी. भाण्डागारिक, भाण्डागारिन्, भाण्डारिन् त्रि. (भाण्डागारे नियुक्तः ठञ् / भाण्डागारोऽस्त्य इनि भाण्ड / भृच्छंति ऋ + णिनि) भंडारी, भंडार उपर નીમેલ પુરુષ. भाण्डि स्त्री. (भडि+इन् पृषो.) एभमनी अस्त्रो टपटपी વગેરે ઓજારો રાખવાની કોથળી. भाण्डिक पुं. (भाण्ड + संज्ञायां कन् ) भांड, भम, ભાટ, સ્તુતિપાઠક-ગાયન વગેરે રાજાને જગાડનાર. भाण्डिन् त्रि. (भाण्ड + अस्त्यर्थे इनि) भांडवाणु-यात्रवाणु भाण्डीर पुं. (भण्ड + ईरच् पृषो.) वउनु आउ, वृंहावनभां આવેલ વડલાઓનું એક વન. भात्, भातृ त्रि. (भा + शतृ/ भाति, भा+तृच्) हीयतुं, प्रकाशतुं, यजतुं, हस्त, प्राशमान. भात न. ( भा+दीप्तो + क्त) प्रभात डास-परोढियुं. (त्रि. भा+कर्मणि क्त) हीपेस, प्राशेस. भाति स्त्री. ( भा+कर्मणि क्तिन्) हीप्ति, अन्ति, शोभा, प्रतीति, प्रत्यक्ष ज्ञान. भातु पुं. (भातीति, भा+तु) सूर्य, खडडानुं आउ भाद्र पुं., भाद्रपदा, भाद्रपद् स्त्री. (भाद्री पौर्णमास्य स्मिन्निति, भाद्र + अणू / भाद्रपदानक्षत्रयुक्ता पौर्णमासी, भाद्रपदी सा यस्मिन् मासे अण् / स्त्री. भाद्रमिव पदमासां अण्+टाप्) भा६२वो भास (न. भद्रेव स्वार्थे अण् ) પૂર્વા ભાદ્રપદા કે ઉત્તર ભાદ્રપદા નક્ષત્ર-પચીસ અને છવ્વીસમું નક્ષત્ર. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838