Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 813
________________ १६२० शब्दरत्नमहोदधिः। [भास्करेष्टा-भित्तिपातनी भास्करेष्टा स्त्री. (भास्करस्य इष्टा) मे. पतन. वेद, | अश्+ल्यु) -भिक्षाशनं तदपि नीरसमेकवारम्-भर्तृ० - આદિત્યભક્તા લતા. वैरा० । भास्मन त्रि. (भस्मनो विकारः अण् मनन्तत्वात् न | भिक्षाशता स्त्री., भिक्षाशत्व न. (भिक्षाशस्य भावः टिलोपः) भस्मनो वि.5t२, भस्मनु, ४३सुं. ___ तल्+टाप्-त्व) मिरी५j, भीम is unabej. भास्मायन पुं. (भस्मनो गोत्रापत्यं फञ्) भस्म ऋषिनी भिक्षार्ह त्रि. (भिक्षामर्हति, अर्ह + अच्) भिक्षा मावा गोत्र. યોગ્ય બ્રહ્મચારી, સાધુ વગેરે. भास्मायन्या (स्त्री.) भस्म षिनी २.०४ स्त्री.. भिक्षित त्रि. (भिक्ष+क्त) माणस, भगेल. भास्वत् पुं. (भास+अस्त्यर्थे मतुप, मस्य वः) सूर्य- | भिक्षु त्रि., भिक्षुक पुं. (भिक्ष+उन्/पुं. भिक्ष+उक) भास्वानुदेष्यति हसिष्यति पङ्कजालिः-सुभा० । 2050k भांग, भिमारी, भीम भांगनार. संन्यासी. (पुं. 3, वी२. (त्रि. भासः सन्त्यस्य मतुप् मस्य वः) भिक्ष+ऊन्) यति- भिक्षां च भिक्षवे दद्यात्-मनु० Hशवाणु, यतुं, ते४uj. ३।९४ । संन्यास, ते. नामे में युद्ध में तनी भास्वती स्त्री. (भास्वत्+स्त्रियां ङीप्) ते नामे में क्षु५. वनस्पति. कोकिलाक्ष दुआओ, ते. नामे 6पनिषद. नही, ते नामे सूर्यनी नगरी, ५२, 61, मे भिक्षुसंघाटी स्त्री. (भिक्षु संघटते प्राप्नोति, सम्+ ज्योतिष-निबन्ध घट+ अण्+ ङीष्) मारीनु, वस्त्र, संन्यासीनी भास्वर पुं. (भास्+वरच्) सूर्य, आर्नु ॐ3, अग्नि, उनी वगरे. हिवस, मित्रानु, उ, ति.स्वामीनो अनुय२. (त्रि.) भिक्षुसूत्र न. (भिक्षोः तदाश्रमविहितधर्मस्य ज्ञापकं सूत्रम्) हेहीप्यमान, Munauj.. (न.) दुष्ठ नामनी औषय. ____ व्यासकृत. 'ब्रह्मसूत्र' - 'शारी२ि.४सूत्र..' भिक्ष (भ्वा. आ. सेट-भिक्षते) दोन ७२वो. स., मीन, भिक्षोत्कर पुं. (भिक्षाया ऊत्करः) भिक्षानो समूह. मing द्वि. क., .२. पाभवो. अ., याय-न यज्ञार्थं भिण्ड, भिण्डीतक पुं., भिण्डा(डी) स्त्री. (भण्यते, शूद्राद् विप्रो भिक्षते कर्हिचित्-मनु० ११।२४।। भण्+ड पृषो./पुं. भिण्डी सती तकते, तक्भिक्षण न. (भिक्ष+ ल्युट) मिक्षा Hindi, भीम. हासे+अच्/भण+ट पृषो. टाप् ङीष् च) मार्नु भिक्षमाण त्रि. (भिक्ष+शानच्) भीम भगतुं, याच भित्त न. (भिद्+क्त नि. तस्य न नः) 13, 25.. २. भिक्षा स्री. (भिक्ष्-याचनादौ+अ+टाप्) भीम- भवति ! भित्ति स्त्री. (भिद्+भावे क्तिन्) भात- समया सौधभित्तिम्___ भिक्षां देहि । यायना, या, मिक्षuथा माशेली. वस्तु. दश० । हावास, भ२30. 3 134 वस्तु, २, जोउ, अन, मा, माधा२- चित्रकर्मरचना भित्ति भिक्षाक, भिक्षाचर त्रि. (भिक्षते, भिक्ष+काकन्/त्रि. विना वर्तते-मुद्रा० २।४। भिक्षां चरति, चर् +ट) भिजारी, मारा. भित्तिका स्त्री. (भित्ति+स्वार्थे क+टाप्) भात, हवाल. भिक्षाटन न. (भिक्षार्थमटनम्) मिक्षा भाटे म23. __(स्री. भित्ति+संज्ञायां कन्+टाप) गरोजी, नानु म. भिक्षादि पुं. (भिक्षा आदिर्यस्य) पाणिनिय व्या४२५॥ प्रसिद्ध में श०६।५. स च-भिक्षा, गर्भिणी, क्षेत्र, भित्तियातन पुं. (भित्तिं कुड्यं घातयति भेदनेन, हन् करीष, अङ्गार, चर्मन्, सहस्र, युवति, पदादि, पद्धति, ___ णिच् ल्यु) चूंस-. ४२नी. त. अथर्वन्, दक्षिणा, मत, विषय, श्रोत्र । | भित्तिघातनी स्री. (भित्तिघातन गौरा. डीए) चूंस-में भिक्षान्न न. (भिक्षायाः अन्नम्) भिक्षान, भीमil __ तनी ४२-31. माडं अन.. भित्तिचोर पुं. (भित्या कुड्यादिभेदनेन चोरयति, भिक्षापात्र न. (भिक्षाहरणार्थं पात्रम्) मन भil ___ चुर्+अच्) मीत 11. (घ२२) यो. २॥. यो२. विवान पात्र. (पुं. भिक्षायाः पात्रम्) भिक्षाने पात्र भितियातन | भित्तिपातन पुं. (भित्तिं कुड्य पातयति भेदनेन, (भिति कला -ભિક્ષા આપવા યોગ્ય બ્રહ્મચારી વગેરે. __ पाति+ल्यु) भोटो. २-धूंस.. भिक्षाश, भिक्षाशिन् त्रि., भिक्षाशन् न. (भिक्षालब्ध- भित्तिपातनी स्त्री. (भित्तिपातन+स्त्रियां जाति. ङीष) मनाति, अश्+अच्/अश्+ णिनि/भिक्षाया अशनम्, चूंस-मे तन. ६२७.. ७. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838