Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भीतिनाटितक-भीमा] शब्दरत्नमहोदधिः।
१६२३ भीतिनाटितक (न.) भयभीत थवाना डावा. ४२५८- अ० । धृतराष्ट्रनो मे. पुत्र, धन्वंतरि वशनो બતાવવા.
એક રાજા, દશાઈ વંશનો એક રાજા, શ્રીકૃષ્ણનો भीम त्रि. (बिभेत्यस्मात्, भी+अपादाने मक्) भयं४२, । मे. पुत्र..
भयर्नु ८२९६, वि.४२- न भेजिरे भीमविषेण | भीमरथी (स्त्री.) ते नामनी में नही- मलापहा भीमरथी भीतिम्भर्तृ० २८०। -भीमकान्तैनूपगुणैः स | च घट्टगा-राजनिघण्टे । सित्तात२ वर्षमा सातमा बभूवोपजीविनाम् -रघु० १।१६। (पुं. बिभेत्यस्मात्, भासनी सातमी पत्रि.४ भसीने मातिदुस्त२ डीय भी+मक्) भयान. २स- भयानको भयस्थायिभावः । छ - 'सप्तसप्ततिके वर्षे सप्तमे मासि सप्तमी । कालाधिदेवतः-अमर. टीकायाम् । महादेव, भीमसेन, । रात्रिभीमरथी नाम नराणामतिदुस्तरा !' -शब्दमाला । असत.स., ५२मेश्वर, महेवनी. 20.51३५ मूर्ति, भीमरिका (स्त्री.) श्री.६५४नी सत्यभामाथी 6त्५न थयेटी त. ना. स. वसन्धर्व- भीमश्चित्ररथश्चैव विख्यातः । .ते. नामनी मे. पुत्री. सर्वविद् वशी-महा० १६५।४३। गि२स. मारिन, | भीमल त्रि. (भियो मल: सम्बन्धो यतः) भयं४२. તે નામે એક દાનવ, અમાસવંશનો એક રાજા, भीमविक्रम पुं. (भीमः विक्रमो यस्य) ते नमन સાત્વતવંશી એક રાજા, વિદર્ભ દેશનો એક રાજા, ધૃતરાષ્ટ્રનો એક પુત્ર, ભયંકર પરાક્રમવાળો. અઢાર અક્ષરનો એક મંત્ર.
भीमविक्रान्त पुं. (भीमश्चासौ विक्रान्तश्च) सिंड (त्रि. भीमः भीमक पुं. (भीम+कै+क) पावताना Taiziथी. उत्पन्न
विक्रान्तो यस्य) भयं७२ ५२माण. થયેલો એક ગણ, રુક્મિણીનો બાપ, દમયંતીનો પિતા. भीमविक्रान्ती स्त्री. (भीमविक्रान्त+स्त्रियां जाति. ङीष्) भीमकर्मन् न. (भीमं कर्म) मयं.४२ म., वि.२०
सिंड. उ (त्रि. भीमं कर्म यस्य) भयं७२ मा ४२॥२. भीमविग्रह पुं. (भीमश्चासौ विग्रहश्च) भयं.७२ १२२, भीमजानु (पुं.) यमनी सभामा असनार ते. नामनो
मयं४२ युद्ध. (त्रि. भीमः विग्रहो यस्य) भयं४२ मे २०%0.
શરીરવાળું, ભયંકર યુદ્ધવાળું. भीमतिथि स्त्री. (भीमोपासिता तिथिः) भीम. अगिया२२...
भीमवेग पुं. (भीमश्चासौ वेगश्च) मयं5२ ३२५. (त्रि. भीमः भीमदर्शन त्रि. (भीमं दर्शनं यस्य) मयं.४२, GARLHij,
____ वेगो यस्य) मयं.४२ वेगवा. विराण पावन. (न. भीमं च तत् दर्शनं च)
भीमवेश पुं., भीमवेशवत् त्रि. (भीमः वेशः/भीमो ભયંકર દર્શન, ભયાનક દેખાવ.
वेशो यस्य भीमवेश+अस्त्यर्थे मतुप मस्य वः) भीमद्वादशी स्त्री. (भीमोपासिता द्वादशी) माघ महिनानी
ભયંકર વેશ, ધૃતરાષ્ટ્રનો એક પુત્ર(ત્રિ.) ભયંકર સુદ બારશ, ભીમે ઉપાસના કરેલી બારસ. भीमनगर, भीमपुर न. (भीमस्य नगरम/भीमस्य पुरम्) વિદર્ભ રાજાનું કુંડિનપુર દમયંતીના પિઈતાનું નગર.
भीमशर पुं. (भीमः शरो यस्य) धृतराष्ट्रनो मे पुत्र.. भीमनाद पुं. (भीमो भैरवो नादो यस्य) नो सवा
__ (त्रि.) मयं४२ वाणु. मयं. २ डोय. त. सिंह वाघ. (त्रि. भीमो नादः
भीमशासन पुं. (भीमं शासनं यस्य) यम, मयं.४२ यस्य) मयं४२ शाणु, मिड ४uj.
____ शासन ४२नार २८०.. भीमपराक्रम पुं. (भीमः पराक्रमो यस्य) विष्. (त्रि.
भीमसेन (पुं.) युधिष्ठिरनो नानोमा ५iउव. भीमसेन, भीमः पराक्रमो यस्य) मयं.४२ ५२भवा.
ભીમસેની બરાસ, જનમેજયનો એક ભાઈ, જનમેજયનો भीमबल त्रि. (भीमं बलं यस्य) मयं.४२ जलवा.
__मे पुत्र. __(पुं.) धृतराष्ट्रनो मे पुत्र, तनो मनि.
भीमहास पुं. (भीमे ग्रीष्मादौ हासो यस्य) इन्द्रतुल भीमयु स्त्री. (आत्मनो भीमं वृषमिच्छति क्यच् वेदे नि.
शशुमो. उन्) पोताने, भाटे साढनी ६२७ २ती. आय.
भीमा स्त्री. (भी+मक्+स्त्रियां टाप्) दुहवी, शय-1भीमर न. (भीम+रा+क) युद्ध
गोरोयन, ते नमानी से नही -कावेरी वीरकान्ता भीमरथ पुं. (भीमः रथो यस्य) ते ना. म. सुर
च भीमा चैव पयोष्णिका-हारीते १ स्थाने ७ अ० । हरिणा कूर्मरूपेण हतो भीमरथोऽसुरः-गारुडे ८६ धद्रव्य, यामु.
वेशवाणु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838