Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१६२८ शब्दरत्नमहोदधिः।
[भू-भूतगन्धा भू स्त्री. (भवत्यस्मिन्, भू अधिकरणं क्विप्) पृथ्वी, 82305 | भूगोल पुं. (भूगोलो मण्डलमिव) पृथ्वीनु, lust२
स्थान- दिवं मरुत्वानिव भोक्ष्यते भुवम्- रघु० ३।४। भंडस- भूगोलमुर्बिभ्रते-गीत० १। -मध्ये समन्तादण्डस्य -मत्तेभकुम्भदलने भुवि सन्ति शूराः । -प्रासादोपरि | भूगोलो व्योम्नि तिष्ठति-सूर्यसिद्धान्ते । भूमयः-मुद्रा० ३। इ2550. (पुं. भू+ अपादाने क्विप्) | भूघन पुं. (भुवः घनः) या, शरीर. यसनी मनि, ५२.श्व.२. (त्रि. भू+कर्तरि क्विप्) | भूघ्नी स्त्री. (भू+हन्+टक्+ङीप्) 2550.
उत्पन यतुं. (अव्य.) ALA.३५. बी. सी. भूचक्र न. (भुवः चक्रम्) विषुव३५८; भूमध्य३८. भूक न. (भवति, भू+कक्) छिद्र, ग..
भूचर त्रि. (भुवि चरति, भू+च+अच्) पृथ्वी. 6५२ भूकदम्ब पुं. (भुवि कदम्ब इव) तनु वृक्ष. यातना२-६२२ uell वगैरे. (पुं.) शिव.. भूकदम्बक पुं. (भूकदम्ब+संज्ञायां कन्) मोह. भूच्छाय न., भूच्छाया स्त्री. (भुवः च्छायम्/भुवश्छाया) भूकदम्बा स्त्री. (भूकदम्ब+अच्+टाप्) गो२तु. સૂર્યના કિરણ નહિ પડવાથી પૃથ્વી ઉપર થતો રાહુ भूकन्द पुं. (भुवः कन्द इव) 25 सातार्नु ॐा3
ગ્રહ નામનો અંધકાર-અંધારું. * 'महाश्रावणिका'
भजन्त पं. (भरिव जन्तः) हाथी. भाननी सही. भूकम्प पुं. (भुवः पृथिव्याः कम्पः) पृथ्वीन ५-६०.२री.
भूजम्बू स्त्री. (भुवो जम्बुरिव स्वादुत्वात्) ५, मे. भूकर्ण पुं. (भुवः कर्णः) पृथ्वीनो व्यास.
तर्नु ३०१. (स्त्री. भुवि लिना जम्बूः) नाना बुनु भूकबुंदारक (पु.) मे वृक्ष.
उ. भूकल पुं. (भुवः पृथिव्याः कल:) तीs-1-2मउियल घो..
भूत न. (भू+क्त) युत-योग्य, न्याय मरेसुं पृथ्वीभूकश्यप पुं. (भुवि जातः कश्यपः) वसुदेव-श्री.
६८
પાણી-તેજ-વાયુ અને આકાશ એવા પાંચ ભૂત પૈકી पिता- तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ।
प्रत्ये: -तं वेधा विदधे नूनं महाभूतसमाधिना-रघु० वसुदेव इति ख्यातो गोपुः तिष्ठति भूतले
१।२९। सत्य, यथार्थ, तत्वानुसंधान, वास्तवि: प्रा0.. त्रिकाण्डशेषः ।
-भूतेषु किं च करुणां बहुलीकरोति-भामि० १।१२२ । भृकाक पुं. (भुवि ख्यातः काकः) मे तनो गो,
(पुं. भू+करि क्त) पिशाय वगेरे, योगीन्द्र ति:★य पक्षी, जो होतो.
स्वाभी, दृष्य क्ष. (त्रि. भूयते स्म वा, भू+क्त) भृकुम्भी स्त्री. (भुवि कुम्भीव) ते. नामनी में वनस्पति,
थयेद, यई गयेस, स६२१, समान, प्राप्त थयेट, भूपाटी.. भूकुष्माण्डी स्त्री. (भुवि कुष्माण्डीव) al२.31.
सत्यार्थ.. (त्रि. भू+क्त) प्रा. वगैरे.
भूतकला स्त्री. (भूतस्य कला) पृथ्वी को३ महाभूतान भूकेश पुं. (भुवः पृथिव्याः केश इव) 4.उनु आ3, सेवाण.
ઉત્પન્ન કરનારી એક શક્તિ. भूकेशी, भूकेशा स्त्री. (भूकेश+स्त्रियां जाति. डोष्)
भूतकृत् पुं. (भूतं करोति, कृ+क्विप् तुक्) विष्णु. राक्षसी, पिशयि.
भूतकेश पुं. (भूतानां केश इव) .5 तर्नु घास.. भूक्षित् पुं. (भुवं क्षिणोति, क्षि+क्विप् तुक्) (ys, भूतकेशा स्त्री. (भूतकश+स्त्रियां टाप्) शेलि वनस्पति.
भूतकेशी स्त्री. (भूतकेश+स्त्रियां जाति. डोष्) जी २, भूय.२. भूखर्जूरी स्त्री. (भुवि लग्ना खजूंरी) मे adनी जी.
नगो3 -गोलोमो चाजलोमी च भूतकेशी जटा तथाभूगर न. (भुवः पृथिव्याः गरम्) विशिष्ट ४.२नु ऊ२.
सुश्रते ६० अ० । __ (पुं.) भवभूति. वि..
भूतकेसरा स्रो. (भृतकंसर+स्त्रियां टाप्) मेथी.. भूगर्भ पुं. (भूः सर्वभूताश्रयभूता पृथ्वी गर्भ कुक्षौ
भूतक्रान्ति स्त्री. (भूतानां क्रान्तिः) (भूतनो 43, यस्य) विष्- हिरण्यगर्भो भृगर्भो माधवो मधुसूदनः
મનુષ્ય વગેરેના શરીરમાં ભૂતનો આવેશ. महा० १३।१४९।२१। उत्तररामयरित. (भवभूति.
भूतगण पुं. (भृतानां गणः) पिशाय वगैरेनो समुदाय, वि, भासतीमाधवन sal).
ઉત્પન્ન પ્રાણીઓનો સમૂહ. भूगृह न. (भूमध्यस्थं गृहम्) भीनमा २९ ५२
भूतगन्धा स्त्री. (भूतः प्रभूतः गन्धा यस्याः) भु२॥ नामे य.
એક ગન્ધદ્રવ્ય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838