Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भूतिक- भूपुष्पा ]
भूतिक, भूतीक न. (भू+क्तिच् संज्ञायां कन् / भूतिक । पृषो. दीर्घः) उरियातुं, अयइण, अभ्मोह, अंधन, खेड भतनुं घास, चित्रानुं आउ, ड्यूर भूतिकर्मन् भूतिकृत्य न. ( भूत्यर्थं कर्म / भूत्यर्थं कृत्यम्) વિવાહ વગેરે મહોત્સવ.
शब्दरत्नमहोदधिः ।
भूतिकाम त्रि. (भूति कामयते, कम्+अण्) संपत्ति, समृद्धिनी छ। राजनार, खाजाही याहनार- वामव्यं श्वेतमालभेत भूतिकामः । (पुं. भूतिं कामयते, कम्+अण्) मन्त्री, बृहस्पति भूतिकील पुं. (भूतेः सम्पत्तेः कील इव) ४भीनमा
जाए.
भूतितीर्था (स्त्री.) डार्तिस्वामीनी अनुयर रोड मातृा. भूतिनिधान न. ( भूतर्निधानम्) धनिष्ठा नक्षत्र. भूतिमत् पुं. (भूतिरस्त्यस्येति मतुप् ) भैश्वर्यशाली, समृद्धिवाणी- आयुष्मान् भूतिमांश्चैव श्रुत्वा भवति पर्वसु महा० ३ । २०३ ।४३। भूतियुवक (पुं.) ते नामे खेड देश. भूतिलय (पुं.) ते नामनुं खेड तीर्थ. भूतृण न. (भुव इव तृणं गन्धवत्त्वात्) खेड भतनुं सुगन्धी घास, खेड भतनुं घास- रोहिषतृण । भूतेज्य त्रि. ( भूतस्य इज्या यस्य) पिशाय वगेरेनी પૂજા કરનાર.
भूतेश, भूतेश्वर (भूतानां ईशः / भूतानां ईश्वरः) परमेश्वर, प्रमथ वगैरे भूतगण्शनी स्वाभी महादेव - भूतेशस्य
भुजङ्गवल्लवलयखङ्नद्धजूटाजटाः - मा० ११२ | भूतेष्टा स्त्री. ( भूतानां इष्टा) अश्विन कृष्ण यौ श. भूतोड्डामर (न.) ते नामे खेड तंत्रशास्त्र. भूतोन्माद पुं. (भूतकूतः उन्मादः) भूते-पिशाये रेल
गांउपा..
भूत्तम न. ( भुवि उत्तमम्) सोनुं, सुवार्थ. भूदर, भूदार पुं. (भुवं दृणाति, खनति दु+अच् / दृ+ण् ७६२, २- भूंउ. (न. भुवि दरम्) पृथ्वीभां ६२. भूदराश्रया, भूदरीभवा, भूदरोद्भवा, भूदर्या,
भूम्युदराश्रया स्त्री. (भूदरे आश्रया यस्याः / भूदय भूमिबिले भवति, भू+ अच्+टाप् / भूदरे उद्भवति, उद् + भू+अच्+टाप्/ भूदरे भवा, य टाप् / भूमेरुदरे आश्रयो यस्याः) उधरडानी वनस्पति. भूदरी, भूदारी स्त्री. (भूदर + स्त्रियां जाति ङीष् / भूदार स्त्रियां जाति ङीष्) अंधरडी लूंडा (स्त्री. भुवि दरी) पृथ्वीभां ६२-गुझ वगेरे.
Jain Education International
१६३१
भूदेव, भूमिदेव पुं. (भुवि देव इव / भूम्यां भूम्याः वा देव इव) ब्रह्म अद्य क्रियाः कामदुधाः क्रतूनां सत्याशिषः संप्रति भूमिदेवाः - किरा० ३ | ६ |
भूधन, भूनेतृ, भूप, भूपति, भूपाल, भूभर्तृ, भूभुज्, भूभृत्, भूमिप, भूमिपति, भूमिपाल, भूमिभृत्, भूस्वामिन् पुं. (भूरेव धनं यस्य / भुवः नेता-नायकः / भुवं पाति रक्षति, पा+क/ भुवः पतिः / भुवं पालयति, पाल् + अण् / भुवं भुङ्क्ते भुनक्ति पालयति वा, भुज् क्विप्/ भुवं बिभर्ति पालयति, भू+क्विप् तुक् च / भूम्याः पति: / भूमिं पालयत, पालि + अच् / भूमिं बिभर्ति, भृ+किप्+तुक्/भुवः स्वामी) शुभ, पृथ्वीनो ध दाता मे भूभृतो नाथः प्रमाणीक्रियतामिति कुमा० ६ |१| - निष्प्रभश्च रिपुरास भूभृताम् - रघु० ११।८१ । पृथ्वी ३५ धनवाणुं. (न. भूरेव धनम् ) पृथ्वी ३५ धन. भूधर, भूध्र, भूभृत्, भूमिधर, भूमिभृत् पुं. (भुवं धरति धृ + अच् / भुवं धरति धृ+क/ भुवं बिभर्ति धारयति भृ + क्विप् तुक् च / भूमिं धरति धृ + अच् / भूमिं बिभर्ति धारयति, भृ+क्विप् + तुक् च ) पर्वत. भूधात्री स्त्री. (भुवि लग्ना धात्री) लोयांजली. भूनाग पुं. ( भुवि नाग इव) खेड उषरस. भूनिम्ब पुं. (भुवि लग्नो निम्बः) रियातुं. भूनिम्बाद्य (न.) ते नामे खेड औषध. भूनीप पुं. (भुवि लग्नो नीपः) खेड भतनुं अहम्जनुं आउ भूपद पुं. ( भुवि पदानि मूलान्यस्य ) . भूपदी स्त्री. (भुवि पदं यस्याः गौरा. ङीष् ) भोगरीमल्लिका ।
भूपरिधि पुं. (भुवः परिधिः) पृथ्वीनी घेरावो. भूपलाश पुं. (भुवि पलाशो यस्य) खेड भतनो छोड़ भूपाटलि स्त्री. (भुवि ख्याता पाटलिः) लोयपाउस वनस्पति.
भूपुत्र पुं. (भुवः पुत्रः ) भंगणग्रह, नरडासुर. भूपुत्री, भूमिजा, भूमिपुत्री भूमिसंभवा, भूसुता स्त्री. ( भुवः पुत्री / भूमेजयते, जन्+ड+टाप् / भूमेः भूम्या वा पुत्री / भूमिः संभवो यस्याः / भुवः पृथिव्याः सुता) सीताहेवी भूपुत्री यस्य पत्नी स तु भवति कथं भूपती रामचन्द्रः -रामायणे कैकयीवाक्यम् । भूपुर न. ( भूरिव पुरम्) यंत्रनी जहार रहेस प्रमु રેખામાં ભૂખ્યાકાર સ્થાન.
भूपुष्पा स्त्री. (भूपुष्प + स्त्रियां टाप्) खेड भतनो थंपी.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838