Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 828
________________ भूषण-भृगुवल्ली शब्दरत्नमहोदधिः। १६३५ -भूषयते कन्या स्वयमेव । अभि+भृष्- अभिभूषयति बभार बाला-कुमा० १-३९ अनुभव ४२वी. भोगवj, -संत ४२, सौंह , वि+भूष- सांकृत सहन. ४२j -भावशुद्धिसहिजन मुदं जनो नाटकरिव २, साठत थ -कयूरा न विभूषयन्ति पुरुषम् बभार भोजनः-शिशु० १४।५० । सम. २j, उत्पन्न -भर्तृ० २।१९। ४२. यौवने सदलङ्काराः शोभा बिभ्रति सुभ्रवःभूषण न. (भूष्यतेऽनेन, भृष्+करणे ल्युट) स.८२, सुभा० । सम्+भृ-संविति -मेह, j, मे ४२ ६०ीन, स.142न साधन- क्षीयन्ते खलु भूषणानि -त्यागाय संभृतार्थानाम्-रघु० १७ । प्रशित. १२j, सततं वाऽभूषणं भूषणम्-भर्तृ० २।१९। (न. भूष+भावे भेजj - सुरतश्रमसंभृतो मुखे स्वेदलवः-रघु० ८।५१। ल्युट) शोभावj, शोभा. (पुं. भूषति भक्तवृन्दं, भृकुंश, भृकुंस पुं. (ध्रुवा कुंशा इङ्गितज्ञापनं यस्य नि. भूष+ल्यु) वि. __ भ्रवः वा सम्प्रसारणम्) स्त्री. वेशधारी नाठियो, भूषणाख्य पुं. (भूषणं आख्या यस्य) i६२.. भृकुटि, भृकुटी स्री. (भ्रवः कुटिः भङ्गि वा सम्प्र./ भूषणाई भूषणीय, भूषयितव्य त्रि. (भूषणमर्हति, भ्रवः सम्प्र. वा डीप्) धवणे३थी ममरनु distuj अर्ह + अच्/भूष्+कणि अनीयर् / भृष्+तव्यच्) थाय. छत, भव यावi ते- रचितभृकुटिबन्धं દાગીનાને યોગ્ય, શણગાર-શોભાવા લાયક. नन्दिना द्वारि रु -भरतधृतहरविलासे । भूषा स्त्री. (भूष+भावे अ+टाप्) २00२j, हीन | भृगु पुं. (भृज्जति भृज+क्विप्, भृक् ज्वाला तया ५४शववाभ3- दम्पत्याः पयंदात् प्रीत्या भूषावासः सहोत्पन्न इति उ:) महानो पत्रमेषि . महादेव परिच्छदान्-भाग० ३।२२।२२। शोभाव.. शु, पर्वत, शस२, ५तनी सपाटी, महग्नि, भूषित त्रि. (भूष्+क्त) श॥२८ -मणिना भूषितः सर्पः પર્વત વગેરેનું નિરાધાર ઊંચું સ્થાન, વરુણ પુત્ર એક किमसौ न भयङ्करः । शोभावेल, हीना ५3रावे... ऋषि. (पुं. ब. भृगोगोंत्रापत्यानि अण् तस्य लुक्) भष्ण त्रि. (भ+गष्ण) थवा-डोवाना स्वभाववाण - ભૃગુના ગોત્ર સન્તાન. नावमन्येत व भूष्णुः कृशानपि कदाचन-मनु० ४।१३५ । भृगुक पुं. (भृगु+के+क) ते नामनी मे. हेस. भूसंस्कार पुं. (भुवः संस्कारः) यहि २तो. पृथ्वीनो भृगुकर्ण (पुं.) ते. नामर्नु मे तीथ. सं२२. भृगुकेशव पुं. (भृगुणा स्थापितः केशवः) 52ीमा भूसुत पुं. (भुवः पृथिव्याः सुतः) भगण ભૃગુએ સ્થાપેલ કેશવની મૂર્તિ. महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ - न.२४॥४.२. भृगुज, भृगुतनय भृगुपुत्र, भृगुभव, भृगुसुत, भूस्तृण न. (भृवस्तृणम् पृषो. सुट्) छत्राक श०६, अमो. भृगुनन्दन पुं. ('भृगाजायत, जन्+ड/भृगास्तनयः (MALSIनो टो५) योभासामा यती . वनस्पति, भूगोः पुत्रः/भृगणा भवति, भृग+अच/भृगाः स्तः/ એક પ્રકારનું સુગંધી તૃણ-ઘાસ. भृगाः नन्दनः) शुभयार्य- वीरो न यस्य भगवान् भूस्पृश् पुं. (भूमि स्पृशति, स्पृश्+क्विन्) भाएस., मनुष्य. भृगुनन्दनाऽपि-उत्तर० ५१३४। .. भूस्वर्ग पुं. (भुवि स्वर्ग इव) सुमेरु पर्वत. भृगुजा स्त्री. (भृगु+जन्+ड+टाप) मा वनस्पति. भृ (भ्वा. उभ सक. अनिट-भरति/जुहा. उभ. सक. भृगुतुङ्ग (न.) ते. नामे से तीर्थ | भगपति, भगणांपति पं. (भगणां तद्वंशीयानां पतिः। अनिट- बिभत्ति, बिभृते) (भ.२५ २- जठरं को न बिभर्ति केवलम्-पञ्च० १।२२। पोष। ४२- धुरं भृगृणां भार्गववंशीयानां पतिः अलुक्समा०) ५२शुराम.. धरित्र्या विभरांबभूव-रघु० १८१४४। -अभार्षाद् ध्वनिना भृगुपात पुं., भृगुपतन न. (भृगोः पातः/भृगोः पतनम्) लोकान्-भट्टि० १५।२४ । ३ २j, धा२५८ ४२j - પર્વતના શિખર ઉપરથી પડવું તે, પર્વત વગેરે ઊંચા कर्मो बिभर्ति धरिणी खल पृष्ठकन-चौर० ५०। स्थान. 6५२थी. ५., -भृगुपतनकारणमपृच्छम्-दश० । दरिद्रान् भर कौन्तेय ! मा प्रयच्छेश्वरं धनम्-हितो० भृगुभवा, भृङ्गजा स्रो. (भृगु+भृ+अप्+टाप् (भृङ्ग १।१५ । माथि.51२मा. से. -सिन्धोबंभार लिलं ___ इव जायते, जन्+ड+ टाप्) मा वनस्पति.. भृगुभूमि (पृ.) 5. भावपुत्र.. शयनीयलक्ष्मीम्- किरा० ७।५७। -पिशुनजनं खलु बिभ्रति क्षितीन्द्राः-भामिनी० ११७४ । -बलित्रयं चारु भृगुवल्ली स्रो. (भृगूणा अधोता वल्ली) तैत्तिरीय ઉપનિષની ત્રીજી વલ્લી. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838