Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१६३० शब्दरत्नमहोदधिः।
[भूतविक्रिया-भूति भूतविक्रिया स्त्री. (भूतानां तदाविष्टानामिव विक्रिया | भूताङ्कुश पुं. (भूतानामङ्कुश इव निवारकत्वात्) यतः) अपस्मा२-भृणी-वाइनी रोग
એક જાતનું ઝાડ. भूतविद्या स्त्री. (भूतार्दािनवारणार्थी विद्या) (भूतो वो३ने भूतात्मन् पुं. (भृतानि पृथिव्यादीनि पञ्च द्रव्याणि અટકાવવાની વિદ્યા.
आत्मा स्वरूपं यस्य) मात्मा, शरी२. -य: करोति भूतवृक्षा स्त्री. (भूतवृक्ष+स्रियां टाप्) २५तुं वनस्पति. तु कर्माणि स भूतात्मोच्यते बुधैः -मनुसंहितायाम्भूतवेशी स्त्री. (भूतानामिव वेशोऽस्याः गोरा. ङीष्) १२।१२। ५२७६, डि२५यग, यात्मा, वि. मे वनस्पति. 'श्वेतशेफालिका ।'
नात्म२५. भूतब्रह्मन् पुं. (भूतः पिशाच इव ब्रह्मा) देवपू०३०. भूतादि, भूतादिक पुं. (भूतानामादिः/भूतादि+स्वार्थे भूतशुद्धि स्त्री. (भूतानां देहारम्भकपृथिव्यादीनां शुद्धिर्भावना - क) ५२भेश्व२, मा२त्व.. विशेषात् शोधनम्) पृथ्वी को३ भूतोनु विशेष शोधन. भूतानुकम्पा स्त्री. (भूतानामनुकम्पा) मां प्रामी -जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत् ततः । 6५२. अनुभा -या -भूतानुकम्पा तव चेत्-रघु०
इति कृत्वा भूतशुद्धि मातृकान्याससमाचरेत्-तन्त्रसारे । २१४८ भतसञ्चार, भतावेश पं. (भतस्य सञ्चार:/भतस्य | भतारि पं. (भतस्य अरि:) हा
आवेशः) भूत-पिशाय वगेरेनो मावेश-पसारो. भूतार्त्त त्रि. (भूतेन आतः) (भूत-पिशायथी. पी.आयेद.. भूतसञ्चारिन् पुं. (भूत इव संचरति, सम्+चर्+णिनि) भूतार्थ पुं. (भृतः सत्यभूतोऽर्थो यस्य) यथार्थ, सत्य દાવાનલ.
पात. -कथयामि ते भूतार्थम्-शकुं० १। - भूतार्थशोभा भूतसंपृक्त त्रि. (भूतैः सह संपृक्तः) पृथ्वी माह ___ ह्रियमाणनेत्राः-कुमा० ७।१३। -कः श्रद्धास्यति भूतार्थ પંચભૂતો સાથે મળેલ.
सर्वो मां तुलयिष्यति-मृच्छ० ३।२४।। भूतसंप्लव पुं. (भूतानां संप्लव:) प्रलय.
भूतार्थकथन न. (भूतार्थस्य कथनम्) सत्य ९.४ी.त. भूतसर्ग पुं. (सृज्यते सृज्+भावे घञ्, भूतानां सर्गः)
डेवा. भूतसृष्टि, प्रel मात्रनी त्पत्ति -प्रथमो महतः भूतार्थव्याहति स्त्री. (भूतार्थस्य व्याहतिः) तथ्य. वान. सो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु ___ -भृतार्थव्यातिः सा हि न स्तुतिः परमप्ठिनः-रघु०
भूतसर्गः स उच्यते-बह्निप० । भूतसाधनी स्री. (भूतानि प्राणिनः साधयत्यत्र, आधारे | भूताली स्त्री. (भूतानीव अति पयांप्नोति, __ ल्युट + डीप्) पृथ्वी.
अल्+ अच्+ ङीष्) ते. नामे वृक्ष. (स्त्री. भूतानाम् भूतसार पुं. (भूत इव कृष्णत्वात् साराऽस्य) श्योना वृक्ष. ___ आलीः) भूतानी पंडित.-८२... भतसष्टि स्त्री. (भतानां सुष्टिः) मात्रा6त्पत्ति. भूताविष्ट त्रि. (भूतेन आविष्ट:) ठे। शरीरमा भूतभूतस्थ त्रि. (भूतेषु तिति, स्था+क) पृथ्वी आदि પિશાચ પેસેલ હોય તે. પંચ મહાભૂતોમાં રહેનાર.
भूति स्त्री. (भवत्यनया, भू+क्तिच्) मणिमा अष्ट भूतहन्त्री स्त्री. (भूतान् तन्द्रयं हन्ति, हन्+तृच्+ङीप्) अश्व, शिवना में 6५२ना भस्म -स्फुटोपमं એક જાતની કાકડી, ધોળી ધ્રોખડ.
भूतिसितेन शम्भुना-कुमा० १।४। ४२.६ २५ - भूतहर पुं. (भूतान् हरत्यपसारात, ह+अच्) गुगल. भृत- भूतिरहीनभागभाक्-शिशु० १६।७१। थ, हो, भूतहारिन् पुं. (भूतान् हर्रात स्थानान्तरं नर्यात, ह+णिनि) गजवेश हुमी -भक्तिच्छेदैरिव विरचितां भूतिमङ्ग ४१६२र्नु उ.
गजस्य -मेघ० १९। 2.5 तर्नु, घास, संपत्ति, भूता स्त्री. (भूत+स्त्रियां टाप) आजी यौहश. -शिवरात्रिव्रते सोमाय -विपत्प्रतीकारपरेण मङ्गलं निषेव्यते
भूतां कामविद्धां विवर्जयेत्- तिथ्यादितत्वे ।। भूतिसमुत्सुकेन वा-कुमा० ५।७६ । समृद्धि - प्रजानामेव भूतांश (पुं.) मे. विविशेष, ८२५५४षि. (पुं. भूतानां भूत्यर्थं स ताभ्यो बलिमग्रहीत्-रघु० १।१८। -
भूतस्य वा अंशः) पंयमाभूताना मास, भूतनी नरपतिकुलभूत्यै-रघु० २।७४ । ति, वृद्धि नामनी अंश.
ઔષધિ, રાંધેલું માંસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838