Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१६१२ शब्दरत्नमहोदधिः।
[भस्त्राफला-भाकोष भखाफला स्त्री. (भनेव फलमस्याः टाप्) 2. न. भस्मीकरण न. (भस्मन्+च्वि+कृ+ल्युट) मम ४२वी, સુપ વનસ્પતિ.
રાખ કરવી. भस्त्रीय त्रि. (भत्रा+उत्करा. चतुरां छ) धमनी भस्मीकृत त्रि. (भस्मन्+च्चि+कृ+कर्मणि क्त) भस्म પાસેનો પ્રદેશ વગેરે.
७२८, २७ २८. भस्मक न. (भस्म करोति, कृ+ड) घf 41वना२ भस्मीभवन न., भस्मीभूत त्रि. (भस्मन्+च्चि+
में रो, ते. नामे मे रोग. (न. भस्मेव, इवार्थे भू+ल्युट्/भस्मन्+ च्चि+भू+क्त) भस्म यj, २५ कन्) ३\, वावडिं.
थ, जाने. २५ थयेट, भस्म थयेल- 'भस्मीभूतस्य भस्मकूट (पु.) भरभ३५ पर्वतविशेष.
देहस्य पुनरागमनं कुतः' -चार्वाकदर्शनम् । भस्मगन्धा, भस्मगन्धिका स्रो. (भस्मन इव गन्धोऽस्याः। | भा (अदा. पर. अक. अनिट्-भाति) ६५, प्र.श,
भस्मगन्धा+स्वार्थे क+टाप् अत इत्वम्) ते. नामे | ४५u - पङ्क विना सरो सदः खलजन विना । मे. पद्रव्य- रेणुका.
कटुवर्णविना काव्यं मानसं विषयविना- भामि० १११६ । भस्मगन्धिनी, भस्मगर्भा स्त्री. (भस्मन इव गन्धोऽ
-समतीत्य भाति जगतौ जगती-किरा० ५।२५ । हेमा. स्त्यस्याः बाहुल्येन इनि ङोप्/भस्मगर्भ+स्त्रियां टाप्)
प्रति+भा प्रतिभाति प्रतीत थj, हेपा - स्त्रीरत्न ते नामे मे गन्ध द्रव्य- रेणुका ।
सृष्टिरपरा प्रतिभाति सा मे-शकुं० २।९। - बुभुक्षितं भस्मगर्भ पुं. (भस्म गर्भे यस्य) सीसमर्नु, आ3, विनिश
न प्रतिभाति किञ्चित्-महाभाष्ये । यम... वृक्ष.
प्रतिभान्त्यद्य वनानि केतकानाम्-घट० १५ । बुद्धिनी भस्मगूण्ठन, भस्मोद्धूलन न. (भस्मस्य गूण्ठनम्।
प्रगल्भता यवी. अभि+भा -यम-दिवि स्थितिः सूर्य भस्मस्य उर्दूलनम्) शरी२ ५२ २. योगवी. .
इवाभियाति-महा० । आ+भा -ॐआमा, यम:भस्मोद्धूलन ! भद्रमस्तु भवते-काव्य० १०।।
नरेन्द्रकन्यास्तमवाप्य सत्पति तमोनुदं दक्षता भस्मजाबाल (पुं.) ते नामे 5 6पनिषद.
इवाबभुः-रघु० ३।३३। निस्+भा -यम...98j - भस्मतूल न. (भस्म तूलयति, तूल उत्क्षेपे+क) uमनो
अक्षबीजवलयेन निर्बभौ-रघु० ११ १६६। प्रगति. ४२वी, समुदाय, धूम- घर्ष, डिम...
नति ४२वी. वेदाद् धर्मो हि निर्बभौ-मनु० ५।४४ । भस्मन् न. (भस्+मनिन्) २७- ध्रुवं चिताभस्मरजो
प्र+भा -शित थवा दाग, प्रभात थ. विशुद्धये-कुमा० ५७९।
प्रभातकल्पा शशिनैव शर्वरी-रघु० २।३। - ननु भस्मनिहु (अव्य.) २५i augति हेवी मेट. व्यर्थ
प्रभातरजनी-शकुं० ४। वि+अति+भा=व्यतिभाति - 32 २. भस्मरोहा स्त्री. (भस्मनि रोहति, रुह्+अच्+टाप्) दधिका
५२२५२ ६५, बहु यमj -अपि लोकयुगं दृशावपि
श्रतदृष्टा रमणीगणा अपि । श्रतिगामितया नामे वृक्ष. भस्मवर्ण पुं. (भस्मस्य वर्ण इव वर्णो यस्य) मे.
दमस्वसुर्व्यतिभाते नितरां धरापते ! -नैष० २।२२। જાતનો કાગડો.
भा स्त्री. (भा-दीप्तौ+अ+टाप्) दीप्ति- तावद् भा भस्मवेधक पुं. (भस्मन इव वेधो वेधनं यस्य कप्) पू२.
. भारवे ति यावन्माघस्य नोदयः-उद्भटः ।) न्ति, भस्मसा (अव्य.) यवन्य शर्नु अनु७२७५.
शकुनी छाया. भस्मसात् अव्य. (कात्न्येन भस्मसम्पन्नं करोति,
भाऋजीक (भास ऋजीकः) अन्ति मेणवनार. भस्मन्+सात्) पधु ५३५ ४२ थj.
भाकुट पुं. (भया दीप्त्या कुटति, कुट+क) में भस्माङ्ग पुं. (भस्मवर्ण अङ्गं यस्य) डोमो पक्ष., मे.
तर्नु, ७९.. तनो भलि.
भाकुरि पुं. (भां कुर्चति, कुर्च्+कि पृषो.) 50न्ति.१२.5. भस्माचल (पुं.) महेशमा वेद पवत.
भाकूट पुं. (भायुक्ताः कूटाः शिखराणि यस्य) . नामे भस्मासुर पुं. (भस्माख्येयोऽसुरः) ते. ना. स. असु२.
। मे. पर्वत, मे. तनुं भा७९. भस्माह्वय पुं. (भस्म आह्वयते स्पर्द्धते, आ+हे+बाहु०
| भाकोष पुं. (भानां दीप्तीनां कोष इव) सूर्य, आर्नु शः) ७५२.
ऊ3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838