Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भाद्रपदी-भारद्वाज] शब्दरत्नमहोदधिः।
१६१५ भाद्रपदी, भाद्री स्त्री. (भाद्रपदानक्षत्रयुक्ता पौर्णमासी । भामिन् त्रि. (भाम+अस्त्यर्थे णिनि) घी, deud.
अण्+ ङीप्/भद्राभिर्युक्ता पौर्णमासी अण्+ डीप्) भामिनीविलास पुं. (भामिन्या विलासो यत्र) श्रीमान् ભાદરવા માસની પૂનમ.
જગન્નાથરાય પંડિતે રચેલ એ નામનો એક કાવ્યગ્રંથ. भाद्रमातुर पुं. (भद्रमातुरपत्यं, भद्रमातृ+अण्) सतीनो पुत्र.. | भार पुं. (भ्रियते, भृञ्-भरणे+घञ्) गुरुत्वपरिमा, भान न. (भा+भावे ल्युट) ४.७२, शाप्ति. (भा+करणे पोली- कुचभारानमिता न योषितः-भर्तृ० ३।२७। ल्युट) शान.
में. ४ रीते- श्रोणीभार०-मेघ० ८२। -भारः भानवत् त्रि. (भान+अस्त्यर्थे मतुप् मस्य वः) UAमान, कायोपजीवितं वज्र कोलम्-मा० ९।३७। वि. शानी.
(पुं. भ्रियतेऽनेन, भृञ्+करणे घञ्) मारे ५हाथ, भानु पुं. (भाति, चतुर्दशभुवनेषु स्वप्रभया दीप्यते भा+नुः) વીસ તોલાનું માપ, આઠ હજાર તોલાનું માપ, બે
सूर्य- भानुः सकृयुक्ततुरङ्ग एव-शकुं० ५।४। હજાર પલ સોનાના તોલ બરાબર. 4053ार्नु काउ. (पुं. भाति, भा+नु) ५७A, B२५, | भारक पुं. (भार+स्वार्थे क) मार, पो. -मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः-भामि० | भारङ्गिक त्रि. (भृ+अङ्गच्+ठन्) पोषा ७२८२. १।१२९ । मासि, २५% ते. नामे में गन्धव, यदुवंशीय | भारङ्गी स्त्री. (भृ+अङ्गच्+ ङीप्) पौष २नारी स्त्री.. में. क्षत्रिय-भानुमतीनो पिता, विष्णू. भूताना | भारटी (स्रो.) मे तन जानु जाउ. ५६२मा नतीर्थ २ पिता, सुंदरता, शोभ, लार | भारण्ड (पुं.) ते नाममुं शकुन 1२४ ५क्षा.. संध्यानु नाम.. (भानवः) (स्त्री. भाति, भा+नु) धर्मना । भारत न. (भारतान् भरतवंश्यान् अधिकृत्य कृतो એક પત્ની, દક્ષ પ્રજાપતિની કન્યા.
ग्रन्थः अण यद्वा भारं वेदशास्त्रेभ्योऽपि सारांशं तनोति भानुफला स्री. (भानुरिव दीप्तिमत् फलमस्याः टाप्) तन्+ड) व्यासत. 'महाभारत' तिहास. ग्रंथगर्नु, ॐ3.
श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः । भानुमत्, भानुमालिन् पुं. (भानवः सन्त्यस्य; भानु+ तमहमरागकृष्णं कृष्णद्वैपायनं वन्दे-वेणी० १।४।
मतुप् । भानूनां माला अस्त्यर्थे णिनि) सूर्य, ALtd, -व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
ઝાડ, તે નામે એક રાજા, બારની સંખ્યાવાળું. भूषणतयैव संज्ञां यदङ्कितां भारती वहति-आर्यास० ३१ । भानुमती स्री. (भानु+मतुप्+ढीप्) या६५. सुगमा ६८ (न. भरतेन चिह्नितं तस्येदं वा अण्) मायावत.
થયેલી ભાનુ રાજાની કન્યા, દુર્યોધનની પત્ની. जिन्दुस्तान. भारत. (त्रि. भरतस्येदं, भरत+अण्) भानुवार, भानुवासर पुं. (भानोः वारः-वासरः) २विवार. भरतन, भरत. संcial, भरतवंशन. (त्रि. भरतेन भानुसेन (पुं.) [न में पुत्र..
मुनिना प्रोक्तं अण्) भरतमुनि श्येडं नाटय.२॥२त्र भानेमि पुं. (भानां प्रभाचक्राणां नेमिरिव) सूर्य, 4053आनु.
वगे३. ॐ3.
भारतवर्ष पुं. न. (भारतं भरतसम्बन्धि वर्षम् वर्षः भान्त पुं. (भानामन्तः, भानामन्तो यस्माद् वा) यन्द्र, वा) हिन्दुस्तान, भारतद्देश. नक्षत्रनो मंत, शिनो छेउ..
भारती स्त्री. (भृ+अतच् स्वार्थे अण्+डीप्) वाय, भाम् (क्रोधे, भ्वा. आत्म. अक. सेट-भामते) 14. ४२व.. शैली, ausl- भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः भाम पुं. (भामनमिति, भाम-क्रोधे+घञ्) आध, ओ५, -सा० द० २८५। -तमर्थमिव भारत्या सुतया
गुस्सी. (पुं. भाति, भा+उणा. मन्) सूर्य, 4053k योक्तुमर्ह सि-कुमा० ६७९। -नवरसरुचिरां ॐ3, जनेवी. (भा+भावे मन्) हप्त, प्रश... निर्मितिमादधती भारती कवेर्जयति-काव्य० १। भामक पुं. (भाम एव, भाम+स्वार्थे कन्) नेवी.. सरस्वती- भारतीनिर्घोषः-उत्तर० ३। . तनुं भामनी पुं. (भामं नयति, नी+क्विप्) ५२मेश्व२. પક્ષી, અલંકાર શાસ્ત્ર પ્રસિદ્ધ એક વૃત્તિ, સંન્યાસોની भामा, भामिनी स्त्री. (भामते, भाम्+अच्+टाप्/भामते, 6धि.
भाम+णिनि+ङीप) सधवानी स्त्री- उपचीयत एव भारद्वाज पं. (भरद्वाजस्य गोत्रापत्य अण) गोत्रप्रवत कापि शोभा परितो भामिनि ते मुखस्य नित्यम्-भामि० એક મુનિ, દ્રોણાચાર્ય, અગમ્ય મુનિ, બૃહસ્પતિનો २।१। मुडी. स्त्री.
पुत्र, मे. तनुं ५६l. (न. भरद्वाज+अण) डा.
भानमत, भानुमानाला अस्त्यर्थ
ज्यावा...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838