Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भाक्त-भाजक शब्दरत्नमहोदधिः।
१६१३ भाक्त त्रि. (भक्तेः गौण्यावृत्तेरागतः अण्) भोपारिश- | भागहर त्रि., भागहार पुं. (भागं हरति ह+अच्/ गौरवृत्तिथी ४९॥येल. अर्थ. (त्रि. भक्तस्येदं, भागस्य हारो हरणम्) भाग लेना२, वारस, भागर्नु भक्त+अण) अन्न. संबंधी. (त्रि. भक्तमन्नमस्मै नियतं | २४८. (पुं. भागं हरति, ह+अच्) Hu२ust२.. दीयते-वा अण) ने डायम नियत सत्र अपातं
भागानुबन्धजाति स्त्री. (भागस्य अनुबन्धजातिः) 4 डोय. तेवो. पाश्रित (त्रि. भक्ताय हितं, भक्त+अण)
ત્રણ પૂણક એક ચતુથાશ એવી ગણિત-પ્રસિદ્ધ જાતિ. અન્ન સંપાદનનું સાધન, ચોખા, ચણા વગેરે.
भागापवाहजाति स्त्री. (भागस्य अपवाहजातिः) भागभाक्तिक त्रि. (भक्तमस्मै नियतं दीयते ठक्) ने.
જાતિ, પ્રભાગજાતિ, ભાગાનુબંધ અને ભાગાપવાહકાયમ અત્ર અપાય છે એવો આશ્રિત, પરાશ્રયી.
એવી ગણિતની ચાર જાત પૈકી તે નામની એક. भाक्ष त्रि. (भक्षा शीलमस्य छत्रा. अण्) (मक्ष ४२वाना
भागासिद्धि (त्री.) ते. नामे से त्वामास.. સ્વભાવવાળું.
भागिक, भाग्य त्रि. (भागो वृद्ध्यादिरस्मिन् दीयते, भाग पुं. (भज्+भावे घञ्) मन, ४, भागj. (पुं. भज्+कर्मणि घञ्) भास, अंश, 5ष्ट वस्तुनो
भाग+ठक्/भागो वृद्धिरस्मिन् दीयते, भाग+यत्) मी माग, भाग्य -निर्माणभागः परिणतः- उत्तर०
વારસ, ભાગવાળું, જેના ઉપર વ્યાજ ચઢતું હોય ૪. જ્યોતિષમાં કહેલ રાશિનો ત્રીસમો ભાગ, તૃતીયાંશ !
તેવી ઘરેણે મૂકેલી વસ્તુ. -यतु वगेरे. (न. भगो देवताऽस्य अण)
भागिन् त्रि. (भज्+धिनुण) भागवाj, वारस, संशપૂર્વાફાલ્યુની નક્ષત્ર, અગિયારની સંખ્યા.
विशिष्ट, भाकाहा२. भागजाति स्त्री. (भागस्य विभजनस्य जातिः प्रकार:)
| भागिनेय पुं. (भगिन्या अपत्यं, ढक्) मा ४, मा. ભાગવાનો પ્રકાર, અંશનો સમચ્છેદ કરવો તે.
भागिनेयी स्री. (भगिन्याः अपत्यं स्त्री, ढक् +ङीप्) भागधेय न. (भाग एव, भाग+स्वार्थे धेय अभिधानात्
___eusll, मार४. . नपंसकत्वम) माय, नसील. (पं. भागेन धीयतेऽसौ. | भागीयस् त्रि. (अतिशयेन भागी, भागिन्+ईयसन इनो धा+कर्मणि यत्) २0%ाने मायाम भावतो. ७२, भUL,
लोपः) अतिशय भागवाणु, माई विभागवाणु. संश- नीबारभागधेयोचितैर्मृगैः-रघु० १५०। (पु. भागो |
भागीरथी स्त्री. (भगीरथेन आनीता, भागीरथ+अण्+ङीप्) धीयतेऽस्मै, धा+सम्प्रधाने यत्) याह-स५९ - | नही- भागीरथी निर्झरशीकराणाम्-कुमा० १।१५। वारस.
भागुरि (पु.) स्मृति-व्या४२५ ग्रंथोना २यनार भागन न. (भए-नक्षत्रभ31, राशिय, तुबनी. परिघ.. विद्वान- 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' भागलक्षणा स्त्री. (भागेलक्षणा) ४९६४४ स्वार्थलक्षu. | -सिद्धान्तकौमुद्याम् । भागवत त्रि. (भगवतः भगवत्या वा इदं अण) भगवानन, भाग्य न. (भज्यतेऽनेन, भज्+ण्यत्) भाग्य -स्त्रियाश्चरित्रं
भगवान संधी, भगवतान, भगवती संधी.. (त्रि. पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्य:भगवान् हरिः भगवती दुर्गा वाऽस्य देवता अण) विY, सुभा० । नसील, प्रा२०३, समृद्धि, संपनता -भाग्येष्वनुहेवा.नो. मात. (न. भगवतः भगवत्या वा इदं अण)
त्सेकिनी -शकं० ४।१७। (त्रि. भागमहति. भाग+य) અઢાર પુરાણ પૈકી એક પરાણ-શ્રીમદ્ ભાગવત ભાગને યોગ્ય, ભાગને લાયક. મહાપુરાણ-વિષ્ણુ કે દેવીના ગુણોનું વર્ણન કરનાર ગ્રન્થ. ! भाङ्गीन न., भाङ्ग्य त्रि. (भङ्गाया विजयाया भवनं भागवित्ति (पुं.) ते. नामे में षि..
क्षेत्रं खञ्/भङ्गानां क्षेत्रं, भङ्गा पक्षे य) Hindi भागवित्तिक पुं., भागवित्तेय त्रि. (भागवित्ति+कुत्सायां થઈ શકે તેવું ખેતર વગેરે.
यून्यपत्ये वा ठक्/भागवित्ति+कुत्सायां यून्यपत्ये वा भाज् (चुरा. उभ. सक. सेट-भाजयति-ते) मा ४२वी, ठक् पक्षे फक्) मागवित्ति पिन नं युवान | हुई ४२, सय २j, भाग. पा..
भाज् त्रि. (भाज+कर्तरि क्विप्) ९ ७२ना२, मसरा भागवृत्ति (त्री.) Gueसूत्रनी मे वृत्ति-विव२५. २८२, भाग-२, 64.मी २८२, सानुभव ४२८२. भागशस् अव्य. (भाग+शस्) मा प्रमाणे, भाजक त्रि. (भाज्+ण्वुल) माना२ 1.53 वगैरे હિસ્સામુજબ.
भागना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838