Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 804
________________ वृक्ष. तरी. भवात्मज-भस्त्रा शब्दरत्नमहोदधिः। १६११ भवात्मज पुं. (भवस्य आत्मजः) पर्तिस्वामी, पति.. | भविष्य, भविष्यत् पुं. (भृ+ शतृ+स्यट् च पृषो. वा भवात्मजा स्त्री. (भवस्य आत्मजा) मनसावी.. । तलोपः/भू+शतृ+स्यट च) भविष्य.tu, ५ull, भवादृक्ष, भवादृश्, भवादृश त्रि. (भवतस्तवेव दर्शनमस्य, विशन थे. ५८. (त्रि.) भविष्यमा डोनार भवत् + दृश्+क्स/भवत इव दर्शनमस्य, भवत्+ | પદાર્થ. दृश्+क्विप्/दृश्+टक्) मा५.j, ५. समान. भवीयस् त्रि. (अतिशयेन बहुः, बहु+ ईयसुन् भूरादेशः भवानी स्त्री. (भवस्य पत्नी, भव+ङीप् आनक् च) वेदे न ईलोपः) घri, सतिशय, म. शिवनी पत्नी, दुहवी, पती- आलम्बताग्रकरमत्र भव्य त्रि. (भू+कर्तरि नि. यत्) मावी, थवा-डोवा भवो भवान्याः-किरा० ५।२९। दाय, श्रेष्ठ, सा, सायुं. (न. भवति भूयते इति भवानीगुरु पुं. (भवान्याः गुरु:) लिमासय, पार्वतन वा, भू+यत् नि.) 2.5 सतन 51, , सत्य, पिता. शुभ योग्य५. (पं. भवति उत्पद्यते भू+नि. भवानीपति पुं. (भवान्याः पतिः) भाव, शिव- कर्तरि वा यत्) . तनी. २स, २२ नमन अधिवसति सदा यदेवं जनैरविदितविभवो भवानीपतिः -किरा० ५।२१। भव्या स्त्री. (भव्य+स्त्रियां टाप्) पी५२, सणसीभवान्तकृत् पुं. न. (भवस्य अन्तं करोति, कृ+क्विप्) सत.सी... तीर्थ ४२, रा.हा. (न.) संसारनी. ना. ४२नार शान. भष् (भ्वा. प. स. सेट-भषति) दूसरानु मस, मोj. भवाभाव पुं. (भवस्याभावः) संसारनी. सामाव, त्यत्तिनो. भष, भषक पुं. (भषति, भष्-शब्दे +अच/भष्+क्वुन्) समाव. भवाभीष्ट पुं. (भवस्य अभीष्टः) गण. (त्रि. भवे | भषकी, भषी स्त्री. (भषक+स्त्रियां ङीष्/भष स्त्रियां अभीष्टः) संसारमा प्रिय. ___ जाति. ङीष्) दूत.. भवायन त्रि. (भवे अयनं यस्य) शिवम तत्पर, शैव. | भषण न. (भष्+भावे ल्युट) दूतार्नु मसj. भवयनी स्त्री. (भवे महादेवशिरसि अयनं स्थानमस्याः भषा स्री. (भष्+अच्+स्त्रियां टाप्) स्वाक्षरी गौरा. ङीष्) गंग नही.. वृक्षसोनामुप.. भविक न. (भवः ऐश्वर्यादिरुत्पाद्यत्वेनास्त्यस्य ठन्) भस् (जुहो. प. सेट-बभस्ति) दीप अक., ति२२७१२ दुशण, क्षेम, भंगण. (त्रि. भविक+अच्) दुशण-क्षेम 5२वी. सक. । युत, भांगलि., इत्या 151२.5. भस् (भ्वा. प. स. सेट-भसति) भक्षा २j, मा. भवित त्रि. (भवो मंगलं वा जातोऽस्य तार. इतच) भसत् त्रि. (भति, भस्+शतृ) मक्षा ४२तुं, तुं. थयेट, 6त्पन्न थयेद, उत्पत्ति विनानु.. भसद् न. (भस्+अदि) (स्त्री.) , (न.) मांस.. भवितव्य त्रि. (भू+कर्मणि तव्यच्) थवा दाय, डोवा (पुं.) , समय, मछवी, १२व. ५६, स्त्री-पुरुषनी साय:- त्वया मम सहायेन भवितव्यम्-शकुं० ३। छनो. मा, योनि, सूर्य, मान 3. -गुरुणा कारणेन भवितव्यम्-शकुं० २। भसन पुं. (भस्+ल्युट) मधमाजी. भवितव्यता स्त्री. (भवितव्यस्य भावः तल+टाप) अवश्य भसन्त पं. (बभस्ति, भस भस्ति, भस्+बाहु. झच्) , समय. ભાવ, નશીબ-ભાગ્ય, થવાનું હોય તે અવશ્ય થવાપણું. भसन्धि पुं. (भस्य संधिः) समुनक्षत्रानो संधि३५. - भवितव्यता बलवती-शकुं०६। -सर्वकषा भगवती . भवितव्यतैव-मा० १।२३। भसित न. (भस्+क्त) भस्म, २४.. भवितृ त्रि. (भू+तृच्) थनार, डोनर, 6त्पन यना२. भसूचक पुं. (भानि नक्षत्राणि सूचयति, सूचि+ण्वुल्) भविन त्रि. (भू-चिन्तायाम् बा. इन) 54 sal sवि. | __ोशी, नक्षत्र ना२. भविल त्रि. (भू+भविष्यत्यर्थे इलच्) २, थन.२, भस्त्रा, भस्त्राका, भस्त्रिका, भस्त्री स्त्री. (भस्यतेऽनया, भव्य. (पुं. भू+इलच्) व्यभियारी, १२छीनाणवो. भस्+ष्ट्रन्+टाप्/भत्रा स्वार्थे क+टाप् न इत्वम्। भविष्णु त्रि. (भू+तच्छीलाद्यर्थे इष्णुच्) थवा-डीवाना ___ भत्री+स्वार्थे क+टाप् ह्रस्वः/भस्यतेऽनया, भस्+ट्रन् સ્વભાવવાળું. गौरा. ङीष्) धम, भ७, यामनी में 1.1२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838