Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 810
________________ शब्दरत्नमहोदधिः । भालकृत्-भाव ] भालकृत् (पुं.) गोत्र प्रवर्तखे ऋषि भालचन्द्र पुं. (भाले चन्द्रोऽस्य) शिव, महादेव, गणयति. ( स्त्री. भाले चन्द्रो यस्याः ) हुगहिवी. भालदर्शन पुं. न., भालदृश्, भालनयन, भालनेत्र, भाललोचन पुं. (न. भाले दृश्यते, दृश् + कर्मणि ल्युट् / पुं. (भाले दर्शनं नेत्रं यस्य / भाले दृगस्य / भाले नयनमस्य / भाले नेत्रं यस्य / भालेलोचनं यस्य) सिंदूर, કપાળમાં ત્રીજા નેત્રવાળા મહાદેવ, શિવ. भाषण न. ( भाष् + भावे ल्युट्) जोसवुं ते, उहे ते, સાહિત્ય પ્રસિદ્ધ નિર્વહણનું એક અંગ. भाषमाण त्रि. (भाष् + शानच्) जोसतुं, उहेतुं. भाषा स्त्री. (भाष्यते शास्त्रव्यवहारादिना प्रयुज्यते, भाष् + अ+टाप्) वास्य, संस्कृत वगेरे वाड्य, जोसी, - 'यदावेदयते राज्ञे तद्भाषेत्यभिधीयते' -स्मृतिः । - स्थितप्रज्ञस्य का भाषा० भग० २।५४ | प्रतिज्ञाસૂચક વાક્ય, તે નામે એક રાગિણી. भाषापाद पुं. (भाषायाः पादः) इरियाह, छावो. भाषासम (न.) सोड वगेरेनी संस्कृत जने आइत ભાષામાં રચના કરવી તે- શબ્દાલંકાર જેમાં શબ્દક્રમનો न्यास या प्रकारे दुराय छे- ७६. -मञ्जुमणिमदिरेन्द्रकलगम्भारविहारसरसीतीरे, विरसानि केलिकीरे किमालि धीरे च गन्धसमीरे सा० द० ६४२ । भाषिक त्रि. (भाषया निवृत्तः ठञ् ) ३६ वगेरेनी પરિભાષાથી બનેલ. भाषिकस्वर पुं. (भाषिकश्चासौ स्वरश्च) मंत्रथी ईतर वेलाग३५ (ब्राह्मएामां) उडेल स्वर. भाषित न. ( भाष्यते, भाष्+भावे क्त) हेवु, जोस, वाय. (त्रि. भाष्यते स्म, भाष्+कर्मणि क्त) जोसेस, डडेल भाषितपुंस्क त्रि. (भाषितः उक्तः पुमान् येन कप्) જેણે પુલિંગ કહ્યું હોય તેવો શબ્દ-જે નરજાતિમાં પણ હોય તેવો શબ્દ. भाषिन् त्रि. (भाष् + णिनि) जोलनार, अनार. भाष्य न. ( भाष्यते विवृततया वर्ण्यते भाष् + ण्यत्) હરકોઈ વર્ણન, મૂળ ઉપર વિશદ વિવેચન. भालनयना, भालनेत्रा, भाललोचना स्त्री. ( भाले नयनं यस्याः टाप् / भाले नेत्रं यस्याः टाप्/भाले लोचनं यस्याः टाप्) हुगावी. Jain Education International १६१७ भालाङ्क पुं. (भालस्येवाङ्को यस्य भाले अङ्को यस्य वा ) शिव, अरवत, पाणमां विलवाणी डोई पुरुष, अग्रमो એક જાતનું માછલું, એક જાતનું શાક. भालु पुं. (भृणाति रोगान् भृ-उद्वसने जुण्, रस्य लः) सूर्य, खडडानुं आउ भालुक, भालूक, भाल्लुक, भाल्लूक पुं. (भलते हिनस्ति प्राणिनः, भल् हिंसायाम् +बा. उक + अण्/ ऊक + प्रज्ञा० अण् / भल्लुक + स्वार्थे अण् / भल्लूक स्वार्थे अण्) छ. भाल्लवि (पुं.) सामवेहनी खेड शाखा, सामवेद्दनी ભાવિ શાખાનો અભ્યાસ કરનાર. भालुकी, भालूकी, भाल्लुक, भाल्लूकी स्त्री. (भालुक + स्त्रियां जाति० ङीष् / भल् + ऊक् स्त्रियां जाति० ङीष् / भल्लुक + स्त्रियां जाति० ङीष् / भल्लूक + स्त्रियां जाति० ङीष) छ. भावपुं. (भावयति चिन्तयति पदार्थान् भू+अच्) पंडित.. योग्य पुरुष- भाव ! अयमस्मि - विक्रम० १। -तां खलु भावेन तथैव सर्वे वर्याः पाटिताः - मा० १ (नाट्य भाषामा) (पुं. भावयति ज्ञापयति हृदयगतं, भू+ णिच् + अच्) हृध्यनी अवस्था भावनाशे अने માનસિક વિકારને જણાવી દેનાર વ્યભિચારી ભાવ, रति वगेरे स्थायी भाव. (पुं. भू+ भावे घञ) साध्य३५सिद्ध३५ - डिया३५ धातुनो अर्थ, राग-स्नेह- द्वन्द्वानि भावं क्रियया विवव्रुः- कुमा० ३ । ३५ । ति - त्वयि मे भावनिबन्धना रतिः - रघु० ८ । ५२ । खाशय, सत्ताहोवा - नासतो विद्यते भावः - भग० २ | १६ | स्थितिथनारी अवस्था -लताभावेन परिणतमस्याः रूपम्विक्रम ० ४ । ४ येष्टा, विभूति खैश्वर्य- देवीभावं गमिता-काव्य० १०। (पुं. भू+कर्त्तरि ण) खात्मा, विद्वान, भन्तु (पुं. भू+करणे घञ) खेड होई अभिनय, योनि, उपदेश, संसार, प्राशी पहार्थमात्र, જ્યોતિષ પ્રસિદ્ધ લગ્નાદિથી તનુ વગેરે બારભાવ, સ્ત્રીઓના યૌવનકાળમાં સત્ત્વથી થનારા અઠ્ઠાવીસ અલંકારો પૈકી પ્રથમાલંકાર, ગ્રહોનું શુભાશુભ ફળ, ते ते पहार्थनो असाधारण धर्म -जगति जयिनस्ते भावा नवेन्दुकलादयः - मा० १।१७। तु-आशी, श्रद्धा, स्वभाव, अभिप्राय (त्रि. भवस्येदं भव+अण्) संसारनुं, संसार संबंधी (पुं. भू-चिन्तायाम् + करणे अच् ) अन्तः४२७१- तयोर्विवृतभावत्वात् मा० १।१७ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838