Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१६१०
शब्दरत्नमहोदधिः।
[भल्लपुच्छी-भवाचल भल्लपुच्छी नी. (भल्लस्य पुच्छमिव पुष्पं यस्याः) | भवदा (स्री.) suति.स्वामीनी. अनुयर में मातृ. વનસ્પતિ ગોરક્ષ તંડુલા.
भवदादि पुं. (भवत् आदिर्यस्य) नीय. 'व्या७२७' भल्लवि (पं.) तेनामे में वि.
પ્રસિદ્ધ એક શબ્દગણ. भल्ला स्त्री. (भल्ल+अच् ङीष्भावे पक्षे टाप्) N७५.. भवदारु पुं. न. (भवप्रियं दारु) विहानु, . भल्लाक्ष पुं. (भल्लस्येवाक्षि यस्य अच् समा.) मे भवदीय त्रि. (भवतोऽयम् छस सित्वात् पदत्वे तस्य __तना. स.
दः) आपनु, तमा, २॥५ना संबंधी, तमा२॥ संधी. भल्लाट पुं. (भल्ल इवाटति, अट्+अच्) शि६4% भवन न. (भू+आधारे ल्युट) घर, निवास्थान- अथवा રાજાનો પુત્ર, બ્રહ્મદત્તના વંશનો એક રાજા.
भवनप्रत्ययात् प्रविष्टोऽस्मि-मृच्छ० ३। २३४८९. (न. भल्लात, पुं., न. भल्लातक भल्लातकी, भल्लिका | __ भू+भावे ल्युट) भाव, ४न्म, सत्ता- डोवाप[.
भल्ली, स्त्री. (भल्लं भल्लालमिवातति स्पर्शिनं, भवननाथ, भवनपति पुं. (भवनस्य नाथः/भवनस्य अत्+ अच्/भल्लात+स्वार्थे क/भल्ली+स्वार्थे पतिः) घरनो मासि, राशि स्वामी, हैनमते मे क+टाप् हस्वः/भल्ल+अच् गौर. ङीष्) भीम हेवाति. નામનું ઝાડ.
भवनाशन त्रि. (भवं संसारं जन्मादिकं वा नाशयति, भल्लातकतैल न. (भल्लातकस्य तैलम्) वैधप्रसिद्ध नश्+णिच्+ ल्यु) ४न्म : संसारनी नाश 5२ना२. ભીલામાનું તેલ.
भवनाशिनी स्त्री. (भवं संसारं जन्मादिकं वा नाशयति भल्लातकलौह न. (भल्लातकेन पक्वं लौहम्) मादमा नश्+णिच्+ णिनि) सरयू नही, diu, भवनो नाश વગેરેમાં પકવેલ લોઢું.
७२नारी- भावना भवनाशिनी-सुभा० । भल्लातकविधान (न.) मे १२ लीलमान ने. | भवनीय त्रि. (भू+कर्मणि अनीयर) डोवा-थवा योग्य. સેવવાનો પ્રકાર.
भवनोदर न. (भवनस्य उदरमिव) घ२नो मध्यप्रदेश, भल्लुक, भल्लूक पुं. (भल्ल+उक/भल्ल+ऊक) N७ - ઘરનો અંદરનો ભાગ. -दधति कुहरभाजामत्र भल्लकयूनाम्-उत्तर० २।२१। भवन्त पुं. (भवत्यत्र, भू+झच्) , समय.
શ્યોનક વૃક્ષવિશેષ, એક જાતનું જલજંતુ. भवन्ति पुं. (भू+झिच्) वर्तमानणे. ४न्म वगैरे. भव पुं. (भवति अस्मात्, भू+अपादाने अप्) भाव, भवन्ती स्त्री. (भू+शतृ+स्त्रियां ङीप्) होती, थती, शिव- दक्षस्य कन्या भवपूर्वपत्नी-कुमा० २।२१।। गुसवती स्त्री. ॐ२. यो५३. मा. (पुं. भूयते, भू+भावे अप) ४न्म, उत्पत्ति- भवो हि भवभाज् त्रि. (भवं भजते, भज्+ण्वि) संसारी ®व, लोकाभ्युदयाय तादृशाम्-रघु० ३।१४। प्राप्ति.. प्रा . (पुं. भवति उत्पद्यतेऽस्मिन्, भू+आधारे अप) संसार | भवभावन पुं. (भवस्य भावनः) ४-मनु, ७४२५1, 6त्यत्तिनु,
(न. भवति भूयते वा, भू+अच् अप् वा) ३५. २५. भवच्छिद् त्रि. (भवं छिनत्तीति क्विप्) Aieurs नान भवभूत (न.) ५२भेश्व२. अपन॥२, पुनर्जन्मने. रोना२- भवच्छिदस्त्र्ययम्ब- भवभूति पुं. (भवेन शिवेन भूतिरैश्वर्यादिकं यस्य, भव कणादपांशवः-का० १।।
एव भूतिर्यस्य वा) मडावीररित, भालती माधव भवक त्रि. (भू+बुन्/पुं. भवतात् इति. भृ+वुन्) 64न ઉત્તરરામચરિત વગેરે નાટકના ગ્રંથોનો રચનારો તે થયેલ, જન્મેલ, આશીર્વાદ આપનાર પુરુષ.
नाममा विभवभूतेः सम्बन्धात् भूधरभूरेष भारती भवकेतु (पुं.) मे 3तुविशेष.
भाति । एतत्कृतकारुण्ये किमन्यथा रादिति ग्रावाभवघस्मर पं. (भवनस्य वनस्य घस्मरः) हावान. आर्यास० ३६। (पुं. भवस्य भूतिः) भावना विभूति. भवत् त्रि. (भाति विद्यते, भा+डवतु) ॥५- कथं भवान् । भवरुत् पुं. (भवे जन्मान्ते रोदित्यनेन, रुद्+क्विप्)
मन्यते मालवि० १। -भवन्त एव जानन्ति रघूणां च प्रेत-428-महांने घरमांथा Stad u. उतुं कुलस्थितिम्-उत्तर० ५।२३। तभ(मान्यभi), (त्रि. भवति भू+शत) तुं, थ]- समतीतं भवं च भावि | भवाचल पुं. (भवस्य अचल:) मंह।यसनी पूर्वमा च-रघु० ८७८ । वर्तमान, पार्थ.
આવેલ એક પર્વત-કૈલાસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838