Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१६०८
शब्दरत्नमहोदधिः।
[भरग-भरुज
मुद्रा० २।१८ । (त्रि. भृ+कर्तरि अच्/भृ. बा. अमच्) | દુષ્યન્ત પુત્ર, અગ્નિનો એક પુત્ર, ભૌત્ય મનુનો એક भ. २पोष.९ ४२८२ -खुरत्रये भरं कृत्वा-पञ्च० १। પુત્ર, તે નામે આયુધજીવી એક સંઘ, જંગલી માણસ, - sunj- निव्यूंढसौहृदभरेति गुणोज्ज्वलेति-मा० સ્ત્રીનો વેષ લેનાર, રંગમંચ ઉપર અભિનય કરનાર ६।१७। -आशाभरैः संभृताः -भामि० १।१०३। - पात्र- तत् किमित्युदासते भरताः-मा० १।५। २॥यनकोपभरेण-गीत० ३७।
नृत्य. 5२ना२ पुरुष. (पुं. ब.) भरतवंशी. २८%ामी, भरग त्रि. (भरमतिशयं गच्छति, गम+ड) अतिशय भारतशास्त्र.-12२॥स्त्र. माना२- तथापीदमस्तु ४२. (पुं. भासि+ड=भः, रञ्जि+ड-रः, | भरतवाक्यम् । गम्+ड-गः भश्च रश्च गश्च तेषां समाहारः) ५२७हा, भरतखण्ड (पुं.) सुभारि 13-डिन्दुस्तान-भारतद्देश. ५२मात्मा -'भेति भासयते यस्मात् रेति रञ्जयति भरतद्वादशाह (पुं.) भरते. ७२८. से. य. प्रजाः । गेति च गच्छतेऽजस्रं भरगात् भर्ग उच्यते' भरतपुत्रक पुं. (भरतस्य नाट्याशास्रकर्तुः पुत्र इव -याज्ञवलक्यः ।
कायति. कै +क) नट, नाडियो. भरट पुं. (बिभर्ति, भृ+अटन्) कुंभार, हास.. भरतप्रसू स्त्री. (प्रसूते, प्र+सू+क्विप् प्रसूः भरतस्य भरटिक त्रि. (भरटेन हरति, भस्रादि ष्ठन्) हुमार वडे | प्रसूः) यी, शकुन्तला, महेवनी. पत्नी. ना२.
भरतवर्ष पुं. (भरतस्य वर्षः) बिन्दुस्तान-भारत.. भरण, भरण्य न.. भरस पं. (भ+भावकरणादौ ल्यट। भरताग्रज पुं. (भरतस्य अग्रजः) २८मयन्द्र..
मरणे साधु यत्/भृ+असुन्) पोष, ५॥२, धा२९, भरथ पुं. (बिभर्ति, भृञ्+उणा. अथ) २८%81, ते. नामनो पोस. (पुं. भरति, भृ+ल्यु) भ.२५नक्षत्र. .
हेव. भरणिक त्रि. (भरणेन हरति, भस्त्रादि. ष्ठन्) ५॥२थी । भरद्वाज पुं. (द्वाभ्यां जायते, जन्+ड पृषो. द्वाजः HS ४२.
सङ्करः भ्रियते मरुद्भिः , भृ+अप्-भरः, भरश्वासौ भरणी स्त्री. (भरण+गौरादित्वात् ङीष्) म२७0. नक्षत्र, द्वाजश्च) ते नामे में मुनि, मनो३५. मे. ऋषि, એક જાતની વેલ.
એક જાતનું પક્ષી, તે નામે એક દેશ. भरणीभू पुं. (भरण्यां भवति, भू+क्विप्) राडुड. भरद्वाजक पुं. (भरद्वाज+स्वार्थे क) में.5 तर्नु पक्षी. भरणीय, भरण्य, भर्तव्य त्रि. (भृ+कर्मणि अनीयर्) | भरद्वाजी स्त्री. (भरद्वाज+स्त्रियां जाति. डीए) मे.
ભરણપોષણ કરવા યોગ્ય, ધારણ કરવા યોગ્ય. જાતની પક્ષિણી. भरण्ड पुं. (बिभर्ति, भृ+अण्डन्) स्वामी, २%, ते । भरिणी स्त्री. (मनो बिभर्ति हरति, भृ+नि+गौरा. नामे ५क्षी..
ङीष् पृषो.) Cla . भरण्य (कण्ड्वा . नामधातुः प. स. सेट-भरण्यति) भरित, भत्रिम त्रि. (भरो जातोऽस्य तारका. इतच्) ધારણ કરવું, પોષણ કરવું.
જેનું ભરણપોષણ થયું હોય તે, પોષણ પામેલभरण्यभुज त्रि. (भरण्यं वेतनं भुङ्क्ते, भुज+क्विप्) | जगज्जालं कतां कुसुमभरसौरभ्यभरितम्-भामि० પગારદાર નોકર વગેરે.
१।५४ । (त्रि. हरित+पृषो हस्य भः) दादा गवाणु, भरण्या, भर्तव्या स्त्री. (भरण्य+अजादित्वात् टाप्/ बी. भर्तव्य+स्त्रियां टाप) स्त्री.
भरित्र न. द्वि. व. (भृ+इत्र) पाई. भरण्याह्वा स्त्री. (भरण्या आह्वा आख्या यस्य) मे. भरिमन् पुं. (भृ+कर्मणि इमनिच्) मुटु (पुं. भृ+भावे तनुं वृक्ष.
कतरि च इनिच्) भ२४पोष, विष्णु. भरण्यु त्रि. (कण्ड्वा . भरण्य+बा. उण्) २२२७, मित्र, भरु पुं. (भरति बिभर्ति जगदिति, भृञ्-भरणे+उणा. उ) स्वामी. (पुं. भरण्य+उन्) मान, यन्द्र, यित्र- आ3, श्व२-५२७म, सोनु, मासि-पति, समुद्र. ५२.
भरुक पुं. (भरु+संज्ञायां कन्) क्षिHi मावेतो. मे. भरत पुं. (भरं तनोति, तन्+ड) उभरत मुनि,
Hit२॥स्त्रानो त में.5 भुनि, शनर, तन्तुवाय, भरुन पुं. स्त्री. (भेतिशब्देन रुजति, भ+रुज्+क) क्षेत्र, थानो पुत्र भरत, शन्तमाथी. उत्पन्न थयेसो शिया.
हेश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838