Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भरुजा-भल्लपाल]
भरुजा, भरुजी स्त्री. (भरुज् + स्त्रियां जाति पक्षे टाप्/ भरुज + जाति ङीष् ) शियाण-भाहा.
न. (भृ+बाहु. उट, संज्ञायां कन् ) शेडेलुं
भरुटक
शब्दरत्नमहोदधिः ।
मांस.
भरे अव्य. (भृ+बा. ए) संग्राम, युद्ध. भर्ग पुं. (भ्रस्ज्+घञ् भर्जादेशे कुत्वम्) शिव, भ्योतिः, ते४ पछार्थ -'आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभि:याज्ञ० । सूर्यभां रहे ईश्वरी ते४, घृष्टहेतु वंशनो એક રાજા; તે નામે એક દેશ.
भर्ग पुं., भर्जन न. ( भ्रस्ज् + भावे घञ् / भ्रस्ज् + भावे ल्युट् भर्जादेशः) सेऽवु, लूंभवु ते, उडाई. भर्गस् पुं. (भर्जते, भृज्+असुन् न्यक्वा. कुत्वं) ते४. भर्गादि पुं. (भर्गः आदिर्यस्य) पाणिनीय व्याकर प्रसिद्ध खेड शब्दगा- स च भर्ग, करुष, केकय, कश्मीर, बाल्व - सुस्थल, उरस, कौरव्य इति । भर्गायणा (पुं.) ते नामे खेड ऋषि
पुं. (भ्रस्+ यत् भर्जादेशः कुत्वम्) शिव. भर्णस् त्रि. (भृ + असुन् नुगागमश्च) भरायोषश डरनार,
ધારણ કરનાર.
भर्तृ पुं. (भृ+तृच्) स्वाभी, पति यद् भर्तुरेव हितमिच्छति तत् कलत्रम् - भर्तृ० २।८। स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् - मा० ६ । १८ । भर्तुः शापेन मेघ० १ । अधिपति शेड, शुभ, विष्णु. (त्रि. बिभर्त्ति पुष्णाति पालयति धारयति वा भृञ्-धारणपोषणयोः + तृच्) भरोषा કરનાર, ધારણ કરનાર.
भर्तृघ्न त्रि. ( भर्तारं हन्ति, हन्+टक् )
स्वामी-धी
શેઠ-રાજાનો નાશ કરનાર. भर्तघ्नी स्त्री. ( भर्त्तारं हन्ति, हन्+टक् + ङीप् ) पतिધણી શેઠ-રાજાનો નાશ કરનારી હાથની રેખા, પોતાના ધણીનો નાશ કરનારી સ્ત્રી.
भर्तृता स्त्री, भर्तृत्व न. ( भर्तु भावः तल्+टापू-त्व) स्वाभीपशु, शेडाई, पोषऽपशु.
भर्तृदारक पुं. (भर्तुः अधिपस्य राज्ञः दारकः पुत्रः) युवरा, रानडुभार (नाटडनी वाशीम) उत्तराधिकारी भर्तृसात् अव्य. (भर्तृ+साति) जघु स्वामीने अर्थश
સ્વામીમય.
भर्तृदारिका स्त्री. ( भर्तृदारक + स्त्रियां टाप् अत इत्वं ) युवराज्ञी, राहुभारी (नाट्य भाषामा). भर्तृस्थान (न.) ते नाभे खेड तीर्थ.
Jain Education International
१६०९
भर्तृहरि पुं. ( भर्ता हरिरिव) विमाहित्यनो भोटो लाई } भेड़ो नीति-शृंगार तथा वैराग्य-खे त्र 'शत ' तथा 'वाइययहीय' वगेरे ग्रंथी रय्या.
भर्त्स (चु. उभ. सक. सेट् भर्त्सयति - ते) तना ४२वी, तिरडार, निह.
भर्त्सन न., भर्त्सना स्त्री, भत्सिति (भर्स् + ल्युट् / 4247+219/49+3+9) dgfu, lazzsız, Piel,
अभिशाप.
भर्त्स्यपत्रिका स्त्री. ( भर्त्स्य भर्त्सनीयं पत्रमस्याः कप् कापि अत इत्वम्) महानीली वृक्ष.
भर्म् (भ्वा. प. स. सेट् भर्मति) हिंसा ४२वी.. धर्म न. ( भ्रियतेऽनेन भृ+बाहु. मन्) सोनुं, पगार, भक्षूरी, नाभि, धंतूरी.
भर्मन् न, भर्मण्या स्त्री. (भरति भ्रियते वा भृ + मनिन् /
भर्म्मणि भरणे साधुः, भर्म्मन्+ यत्+टाप्) पगार, आधार, पालनपोषण, महूरी, सोनानो सिडी, सोनु. भर्मयूथी (स्त्री.) पीजी दूध.
भर्माश्व (पुं.) ते नामे भरतवंशनो खेड रा. भव् (हिंसायाम् भ्वा पर सक. सेट् भर्वति) हिंसा ईरवी, लो४न ४२वुं.
भल्, भल्ल् (वधे दाने निरूपणे च भ्वा. आ. सक. सेट् भलते) (भ्वा. प. सक. सेट - भल्लति) खापवु, हेवु, समभव, भगाव, हार भारवु, भारी नांज, निउपाए ४२. (चुरा. आ. सेट्-भालयते) नि३पए 5- निभालय भूयो निजगौरिमाणं मा नाम मानं सहसैव यासी: - भामि० ३।१७६ । -या यन्मां न भामिनि निभालयसि प्रभातनीलार-विन्दमदभङ्गिपदैः कटाक्षैः भामि० ३ | ४ । ४ए॥व.
भलता स्त्री. (भाति, भा+बाहु. ड+टाप्, भा चासौ लता च) २४जला नामनी बता, यांध्वेस. भलन्दन (पुं.) अन्य देशनो शुभ. भलानस् (त्रि.) भांगसिद्ध भुजवाणुं. भल्ल, भल्लक पुं. (भल्ल् + अच् / भल्ल स्वार्थे क) रींछ, शिव, पीजुं नसोतर, खेड भतनो रोग, सन्निपात, ते नाभे खेड हेश (पुं. न. भल्ल्+अच्) भालो, जाए - क्वचिदाकर्णाविकृष्टभल्लवर्षी रघु० ९। ६६ । (पुं.ब.) (भल्स देशमां होनार-थनार. भल्लपाल, भल्लपालक पुं. (भल्लं पालयति, पालि+अण्/पाल् + ण्वुल्) रींछने पाजणार.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838