________________
भरुजा-भल्लपाल]
भरुजा, भरुजी स्त्री. (भरुज् + स्त्रियां जाति पक्षे टाप्/ भरुज + जाति ङीष् ) शियाण-भाहा.
न. (भृ+बाहु. उट, संज्ञायां कन् ) शेडेलुं
भरुटक
शब्दरत्नमहोदधिः ।
मांस.
भरे अव्य. (भृ+बा. ए) संग्राम, युद्ध. भर्ग पुं. (भ्रस्ज्+घञ् भर्जादेशे कुत्वम्) शिव, भ्योतिः, ते४ पछार्थ -'आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभि:याज्ञ० । सूर्यभां रहे ईश्वरी ते४, घृष्टहेतु वंशनो એક રાજા; તે નામે એક દેશ.
भर्ग पुं., भर्जन न. ( भ्रस्ज् + भावे घञ् / भ्रस्ज् + भावे ल्युट् भर्जादेशः) सेऽवु, लूंभवु ते, उडाई. भर्गस् पुं. (भर्जते, भृज्+असुन् न्यक्वा. कुत्वं) ते४. भर्गादि पुं. (भर्गः आदिर्यस्य) पाणिनीय व्याकर प्रसिद्ध खेड शब्दगा- स च भर्ग, करुष, केकय, कश्मीर, बाल्व - सुस्थल, उरस, कौरव्य इति । भर्गायणा (पुं.) ते नामे खेड ऋषि
पुं. (भ्रस्+ यत् भर्जादेशः कुत्वम्) शिव. भर्णस् त्रि. (भृ + असुन् नुगागमश्च) भरायोषश डरनार,
ધારણ કરનાર.
भर्तृ पुं. (भृ+तृच्) स्वाभी, पति यद् भर्तुरेव हितमिच्छति तत् कलत्रम् - भर्तृ० २।८। स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् - मा० ६ । १८ । भर्तुः शापेन मेघ० १ । अधिपति शेड, शुभ, विष्णु. (त्रि. बिभर्त्ति पुष्णाति पालयति धारयति वा भृञ्-धारणपोषणयोः + तृच्) भरोषा કરનાર, ધારણ કરનાર.
भर्तृघ्न त्रि. ( भर्तारं हन्ति, हन्+टक् )
स्वामी-धी
શેઠ-રાજાનો નાશ કરનાર. भर्तघ्नी स्त्री. ( भर्त्तारं हन्ति, हन्+टक् + ङीप् ) पतिધણી શેઠ-રાજાનો નાશ કરનારી હાથની રેખા, પોતાના ધણીનો નાશ કરનારી સ્ત્રી.
भर्तृता स्त्री, भर्तृत्व न. ( भर्तु भावः तल्+टापू-त्व) स्वाभीपशु, शेडाई, पोषऽपशु.
भर्तृदारक पुं. (भर्तुः अधिपस्य राज्ञः दारकः पुत्रः) युवरा, रानडुभार (नाटडनी वाशीम) उत्तराधिकारी भर्तृसात् अव्य. (भर्तृ+साति) जघु स्वामीने अर्थश
સ્વામીમય.
भर्तृदारिका स्त्री. ( भर्तृदारक + स्त्रियां टाप् अत इत्वं ) युवराज्ञी, राहुभारी (नाट्य भाषामा). भर्तृस्थान (न.) ते नाभे खेड तीर्थ.
Jain Education International
१६०९
भर्तृहरि पुं. ( भर्ता हरिरिव) विमाहित्यनो भोटो लाई } भेड़ो नीति-शृंगार तथा वैराग्य-खे त्र 'शत ' तथा 'वाइययहीय' वगेरे ग्रंथी रय्या.
भर्त्स (चु. उभ. सक. सेट् भर्त्सयति - ते) तना ४२वी, तिरडार, निह.
भर्त्सन न., भर्त्सना स्त्री, भत्सिति (भर्स् + ल्युट् / 4247+219/49+3+9) dgfu, lazzsız, Piel,
अभिशाप.
भर्त्स्यपत्रिका स्त्री. ( भर्त्स्य भर्त्सनीयं पत्रमस्याः कप् कापि अत इत्वम्) महानीली वृक्ष.
भर्म् (भ्वा. प. स. सेट् भर्मति) हिंसा ४२वी.. धर्म न. ( भ्रियतेऽनेन भृ+बाहु. मन्) सोनुं, पगार, भक्षूरी, नाभि, धंतूरी.
भर्मन् न, भर्मण्या स्त्री. (भरति भ्रियते वा भृ + मनिन् /
भर्म्मणि भरणे साधुः, भर्म्मन्+ यत्+टाप्) पगार, आधार, पालनपोषण, महूरी, सोनानो सिडी, सोनु. भर्मयूथी (स्त्री.) पीजी दूध.
भर्माश्व (पुं.) ते नामे भरतवंशनो खेड रा. भव् (हिंसायाम् भ्वा पर सक. सेट् भर्वति) हिंसा ईरवी, लो४न ४२वुं.
भल्, भल्ल् (वधे दाने निरूपणे च भ्वा. आ. सक. सेट् भलते) (भ्वा. प. सक. सेट - भल्लति) खापवु, हेवु, समभव, भगाव, हार भारवु, भारी नांज, निउपाए ४२. (चुरा. आ. सेट्-भालयते) नि३पए 5- निभालय भूयो निजगौरिमाणं मा नाम मानं सहसैव यासी: - भामि० ३।१७६ । -या यन्मां न भामिनि निभालयसि प्रभातनीलार-विन्दमदभङ्गिपदैः कटाक्षैः भामि० ३ | ४ । ४ए॥व.
भलता स्त्री. (भाति, भा+बाहु. ड+टाप्, भा चासौ लता च) २४जला नामनी बता, यांध्वेस. भलन्दन (पुं.) अन्य देशनो शुभ. भलानस् (त्रि.) भांगसिद्ध भुजवाणुं. भल्ल, भल्लक पुं. (भल्ल् + अच् / भल्ल स्वार्थे क) रींछ, शिव, पीजुं नसोतर, खेड भतनो रोग, सन्निपात, ते नाभे खेड हेश (पुं. न. भल्ल्+अच्) भालो, जाए - क्वचिदाकर्णाविकृष्टभल्लवर्षी रघु० ९। ६६ । (पुं.ब.) (भल्स देशमां होनार-थनार. भल्लपाल, भल्लपालक पुं. (भल्लं पालयति, पालि+अण्/पाल् + ण्वुल्) रींछने पाजणार.
For Private & Personal Use Only
www.jainelibrary.org