________________
वृक्ष.
तरी.
भवात्मज-भस्त्रा शब्दरत्नमहोदधिः।
१६११ भवात्मज पुं. (भवस्य आत्मजः) पर्तिस्वामी, पति.. | भविष्य, भविष्यत् पुं. (भृ+ शतृ+स्यट् च पृषो. वा भवात्मजा स्त्री. (भवस्य आत्मजा) मनसावी.. । तलोपः/भू+शतृ+स्यट च) भविष्य.tu, ५ull, भवादृक्ष, भवादृश्, भवादृश त्रि. (भवतस्तवेव दर्शनमस्य, विशन थे. ५८. (त्रि.) भविष्यमा डोनार भवत् + दृश्+क्स/भवत इव दर्शनमस्य, भवत्+ |
પદાર્થ. दृश्+क्विप्/दृश्+टक्) मा५.j, ५. समान. भवीयस् त्रि. (अतिशयेन बहुः, बहु+ ईयसुन् भूरादेशः भवानी स्त्री. (भवस्य पत्नी, भव+ङीप् आनक् च) वेदे न ईलोपः) घri, सतिशय, म. शिवनी पत्नी, दुहवी, पती- आलम्बताग्रकरमत्र भव्य त्रि. (भू+कर्तरि नि. यत्) मावी, थवा-डोवा भवो भवान्याः-किरा० ५।२९।
दाय, श्रेष्ठ, सा, सायुं. (न. भवति भूयते इति भवानीगुरु पुं. (भवान्याः गुरु:) लिमासय, पार्वतन वा, भू+यत् नि.) 2.5 सतन 51, , सत्य, पिता.
शुभ योग्य५. (पं. भवति उत्पद्यते भू+नि. भवानीपति पुं. (भवान्याः पतिः) भाव, शिव- कर्तरि वा यत्) . तनी. २स, २२ नमन
अधिवसति सदा यदेवं जनैरविदितविभवो भवानीपतिः -किरा० ५।२१।
भव्या स्त्री. (भव्य+स्त्रियां टाप्) पी५२, सणसीभवान्तकृत् पुं. न. (भवस्य अन्तं करोति, कृ+क्विप्)
सत.सी... तीर्थ ४२, रा.हा. (न.) संसारनी. ना. ४२नार शान. भष् (भ्वा. प. स. सेट-भषति) दूसरानु मस, मोj. भवाभाव पुं. (भवस्याभावः) संसारनी. सामाव, त्यत्तिनो. भष, भषक पुं. (भषति, भष्-शब्दे +अच/भष्+क्वुन्)
समाव. भवाभीष्ट पुं. (भवस्य अभीष्टः) गण. (त्रि. भवे | भषकी, भषी स्त्री. (भषक+स्त्रियां ङीष्/भष स्त्रियां अभीष्टः) संसारमा प्रिय.
___ जाति. ङीष्) दूत.. भवायन त्रि. (भवे अयनं यस्य) शिवम तत्पर, शैव. | भषण न. (भष्+भावे ल्युट) दूतार्नु मसj. भवयनी स्त्री. (भवे महादेवशिरसि अयनं स्थानमस्याः भषा स्री. (भष्+अच्+स्त्रियां टाप्) स्वाक्षरी गौरा. ङीष्) गंग नही..
वृक्षसोनामुप.. भविक न. (भवः ऐश्वर्यादिरुत्पाद्यत्वेनास्त्यस्य ठन्) भस् (जुहो. प. सेट-बभस्ति) दीप अक., ति२२७१२
दुशण, क्षेम, भंगण. (त्रि. भविक+अच्) दुशण-क्षेम 5२वी. सक. । युत, भांगलि., इत्या 151२.5.
भस् (भ्वा. प. स. सेट-भसति) भक्षा २j, मा. भवित त्रि. (भवो मंगलं वा जातोऽस्य तार. इतच) भसत् त्रि. (भति, भस्+शतृ) मक्षा ४२तुं, तुं. थयेट, 6त्पन्न थयेद, उत्पत्ति विनानु..
भसद् न. (भस्+अदि) (स्त्री.) , (न.) मांस.. भवितव्य त्रि. (भू+कर्मणि तव्यच्) थवा दाय, डोवा (पुं.) , समय, मछवी, १२व. ५६, स्त्री-पुरुषनी
साय:- त्वया मम सहायेन भवितव्यम्-शकुं० ३। छनो. मा, योनि, सूर्य, मान 3. -गुरुणा कारणेन भवितव्यम्-शकुं० २।
भसन पुं. (भस्+ल्युट) मधमाजी. भवितव्यता स्त्री. (भवितव्यस्य भावः तल+टाप) अवश्य भसन्त पं. (बभस्ति, भस
भस्ति, भस्+बाहु. झच्) , समय. ભાવ, નશીબ-ભાગ્ય, થવાનું હોય તે અવશ્ય થવાપણું. भसन्धि पुं. (भस्य संधिः) समुनक्षत्रानो संधि३५. - भवितव्यता बलवती-शकुं०६। -सर्वकषा भगवती . भवितव्यतैव-मा० १।२३।
भसित न. (भस्+क्त) भस्म, २४.. भवितृ त्रि. (भू+तृच्) थनार, डोनर, 6त्पन यना२. भसूचक पुं. (भानि नक्षत्राणि सूचयति, सूचि+ण्वुल्) भविन त्रि. (भू-चिन्तायाम् बा. इन) 54 sal sवि. | __ोशी, नक्षत्र ना२. भविल त्रि. (भू+भविष्यत्यर्थे इलच्) २, थन.२, भस्त्रा, भस्त्राका, भस्त्रिका, भस्त्री स्त्री. (भस्यतेऽनया,
भव्य. (पुं. भू+इलच्) व्यभियारी, १२छीनाणवो. भस्+ष्ट्रन्+टाप्/भत्रा स्वार्थे क+टाप् न इत्वम्। भविष्णु त्रि. (भू+तच्छीलाद्यर्थे इष्णुच्) थवा-डीवाना ___ भत्री+स्वार्थे क+टाप् ह्रस्वः/भस्यतेऽनया, भस्+ट्रन् સ્વભાવવાળું.
गौरा. ङीष्) धम, भ७, यामनी में 1.1२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org