________________
१६१२ शब्दरत्नमहोदधिः।
[भस्त्राफला-भाकोष भखाफला स्त्री. (भनेव फलमस्याः टाप्) 2. न. भस्मीकरण न. (भस्मन्+च्वि+कृ+ल्युट) मम ४२वी, સુપ વનસ્પતિ.
રાખ કરવી. भस्त्रीय त्रि. (भत्रा+उत्करा. चतुरां छ) धमनी भस्मीकृत त्रि. (भस्मन्+च्चि+कृ+कर्मणि क्त) भस्म પાસેનો પ્રદેશ વગેરે.
७२८, २७ २८. भस्मक न. (भस्म करोति, कृ+ड) घf 41वना२ भस्मीभवन न., भस्मीभूत त्रि. (भस्मन्+च्चि+
में रो, ते. नामे मे रोग. (न. भस्मेव, इवार्थे भू+ल्युट्/भस्मन्+ च्चि+भू+क्त) भस्म यj, २५ कन्) ३\, वावडिं.
थ, जाने. २५ थयेट, भस्म थयेल- 'भस्मीभूतस्य भस्मकूट (पु.) भरभ३५ पर्वतविशेष.
देहस्य पुनरागमनं कुतः' -चार्वाकदर्शनम् । भस्मगन्धा, भस्मगन्धिका स्रो. (भस्मन इव गन्धोऽस्याः। | भा (अदा. पर. अक. अनिट्-भाति) ६५, प्र.श,
भस्मगन्धा+स्वार्थे क+टाप् अत इत्वम्) ते. नामे | ४५u - पङ्क विना सरो सदः खलजन विना । मे. पद्रव्य- रेणुका.
कटुवर्णविना काव्यं मानसं विषयविना- भामि० १११६ । भस्मगन्धिनी, भस्मगर्भा स्त्री. (भस्मन इव गन्धोऽ
-समतीत्य भाति जगतौ जगती-किरा० ५।२५ । हेमा. स्त्यस्याः बाहुल्येन इनि ङोप्/भस्मगर्भ+स्त्रियां टाप्)
प्रति+भा प्रतिभाति प्रतीत थj, हेपा - स्त्रीरत्न ते नामे मे गन्ध द्रव्य- रेणुका ।
सृष्टिरपरा प्रतिभाति सा मे-शकुं० २।९। - बुभुक्षितं भस्मगर्भ पुं. (भस्म गर्भे यस्य) सीसमर्नु, आ3, विनिश
न प्रतिभाति किञ्चित्-महाभाष्ये । यम... वृक्ष.
प्रतिभान्त्यद्य वनानि केतकानाम्-घट० १५ । बुद्धिनी भस्मगूण्ठन, भस्मोद्धूलन न. (भस्मस्य गूण्ठनम्।
प्रगल्भता यवी. अभि+भा -यम-दिवि स्थितिः सूर्य भस्मस्य उर्दूलनम्) शरी२ ५२ २. योगवी. .
इवाभियाति-महा० । आ+भा -ॐआमा, यम:भस्मोद्धूलन ! भद्रमस्तु भवते-काव्य० १०।।
नरेन्द्रकन्यास्तमवाप्य सत्पति तमोनुदं दक्षता भस्मजाबाल (पुं.) ते नामे 5 6पनिषद.
इवाबभुः-रघु० ३।३३। निस्+भा -यम...98j - भस्मतूल न. (भस्म तूलयति, तूल उत्क्षेपे+क) uमनो
अक्षबीजवलयेन निर्बभौ-रघु० ११ १६६। प्रगति. ४२वी, समुदाय, धूम- घर्ष, डिम...
नति ४२वी. वेदाद् धर्मो हि निर्बभौ-मनु० ५।४४ । भस्मन् न. (भस्+मनिन्) २७- ध्रुवं चिताभस्मरजो
प्र+भा -शित थवा दाग, प्रभात थ. विशुद्धये-कुमा० ५७९।
प्रभातकल्पा शशिनैव शर्वरी-रघु० २।३। - ननु भस्मनिहु (अव्य.) २५i augति हेवी मेट. व्यर्थ
प्रभातरजनी-शकुं० ४। वि+अति+भा=व्यतिभाति - 32 २. भस्मरोहा स्त्री. (भस्मनि रोहति, रुह्+अच्+टाप्) दधिका
५२२५२ ६५, बहु यमj -अपि लोकयुगं दृशावपि
श्रतदृष्टा रमणीगणा अपि । श्रतिगामितया नामे वृक्ष. भस्मवर्ण पुं. (भस्मस्य वर्ण इव वर्णो यस्य) मे.
दमस्वसुर्व्यतिभाते नितरां धरापते ! -नैष० २।२२। જાતનો કાગડો.
भा स्त्री. (भा-दीप्तौ+अ+टाप्) दीप्ति- तावद् भा भस्मवेधक पुं. (भस्मन इव वेधो वेधनं यस्य कप्) पू२.
. भारवे ति यावन्माघस्य नोदयः-उद्भटः ।) न्ति, भस्मसा (अव्य.) यवन्य शर्नु अनु७२७५.
शकुनी छाया. भस्मसात् अव्य. (कात्न्येन भस्मसम्पन्नं करोति,
भाऋजीक (भास ऋजीकः) अन्ति मेणवनार. भस्मन्+सात्) पधु ५३५ ४२ थj.
भाकुट पुं. (भया दीप्त्या कुटति, कुट+क) में भस्माङ्ग पुं. (भस्मवर्ण अङ्गं यस्य) डोमो पक्ष., मे.
तर्नु, ७९.. तनो भलि.
भाकुरि पुं. (भां कुर्चति, कुर्च्+कि पृषो.) 50न्ति.१२.5. भस्माचल (पुं.) महेशमा वेद पवत.
भाकूट पुं. (भायुक्ताः कूटाः शिखराणि यस्य) . नामे भस्मासुर पुं. (भस्माख्येयोऽसुरः) ते. ना. स. असु२.
। मे. पर्वत, मे. तनुं भा७९. भस्माह्वय पुं. (भस्म आह्वयते स्पर्द्धते, आ+हे+बाहु०
| भाकोष पुं. (भानां दीप्तीनां कोष इव) सूर्य, आर्नु शः) ७५२.
ऊ3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org