Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 787
________________ १५९४ ब्रह्मदण्ड पुं. (ब्रह्मणो ब्राह्मणस्य दण्डः) ब्राह्मएानो छेउ - एकेन ब्रह्मदण्डेन बहवो नाशिता मम- रामायणे विश्वामित्रवाक्यम् । ब्राह्मानो शाप३५ ६३, ब्रह्म બ્રાહ્મણની લાકડી, બ્રાહ્મણયષ્ટિ વૃક્ષ, કેતુભેદ, વસિષ્ઠની સિદ્ધ એવી એક લાકડી. ब्रह्मदण्डी स्त्री. (क्षुद्रो दण्डः ङीप्, ब्रह्मोपासनार्थं दण्डी) खेड भतनी क्षुप वनस्पति- ब्रह्मदण्डी तु पुष्येण स्नाने पाने वशीकरा - गारुडे १८६ अ० । ब्रह्मदत्त पुं. (ब्रह्मणा दत्तः) क्ष्विाडुवंशमां पेछा थयेलो खेड राम - स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत्भाग०९।२१।२५। युहनी पुत्र. (त्रि. ब्रह्मणे विप्राय दत्तं, ब्रह्मणा दत्तं वा) ब्राह्मणने आपेसुं ब्रह्मा खापेसुं. शब्दरत्नमहोदधिः । ब्रह्मदत्ता स्त्री. (ब्रह्मणा दत्ता) शुद्देवनी खेड अन्या ब्रह्मदर्भा स्त्री. (ब्रह्मणे हितो दर्भा यस्याः) वनस्पति यमानि डा. ब्रह्मदातृ पुं. (ब्रह्म शास्त्रं ददाति दा + तृच् ) वेडे २ કોઈ શાસ્ત્ર વગેરે ભણાવનાર આચાર્ય. ब्रह्मदान न. ( ब्रह्मणो वेदस्य दानम्) वेद्यपान, वेह भाववी ते ब्रह्मदाय पुं. (ब्रह्मणे अध्ययनसमाप्तौ आचार्याय विप्राय दीयते, दा+कर्मणि घञ्) वेद्याध्ययननी समाप्ति સમયે ભણાવનાર બ્રાહ્મણ, ગુરુને અપાતું ધન. ब्रह्मदायाद (पुं.) ब्रह्मरा, ४ वेहोने आनुवंशि उपहार રૂપે પ્રાપ્ત કરાવે તે. ब्रह्मदारु पुं. (ब्रह्मणो विप्रस्य हितकरो दारु) खेड જાતનું પીપળા જેવું ઝાડ, પારસ પીપળાનું ઝાડ. ब्रह्मद्विषु त्रि. (ब्रह्मणे विप्राय शास्त्राय तपसे च द्वेष्टि, द्विष् + क्विप्) ब्राह्मणनो द्वेष उरनार, शास्त्रनी निहा ક૨ના૨, તપશ્ચર્યાની નિન્દા કરનાર, નિરીશ્વર વાદી. ब्रह्मन् न. ( बृंहति बर्द्धते, बृंह+मनिन्, नकारस्याकारे ऋतो रत्वम्) वे६, तप, सत्य, यथार्थतत्त्व, परब्रह्म - 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ती यत्प्रयन्त्यभिसंविशन्ति तज्जिज्ञांसस्व ब्रह्मेति । ' (पुं. बृह् + मनिन् नकारस्याकारः ऋतो रत्वम्) अस्ति तावन्नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म- शारी० समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते - भतृ० ३।८४। 'ॐ' इति - एकाक्षरं परं ब्रह्म- मनु० २।८३ । - शाश्वते Jain Education International [ब्रह्मदण्ड-ब्रह्मपुरी ब्रह्मणि वर्तते शकुं० १। ब्राह्मण, ब्रह्मा थयेलो ઋત્વિજ, જ્યોતિષપ્રસિદ્ધ ૨૫મો યોગ, બૃહસ્પતિ, ખાખરાનું ઝાડ. ब्रह्मनाभ (पुं.) विष्णु, सहि नारायश. ब्रह्मनिर्वाण न. ( ब्रह्मणि ईश्वरे निर्वाणं लयः) श्व२३पनी प्राप्ति-मोक्ष-परमानन्द- एषा ब्राह्मी स्थितिः पार्थ ! नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति - भग० २०७२। ब्रह्मनिष्ठ पुं. (ब्रह्मणि निष्ठा यस्य) खेड भतनुं वृक्ष. (त्रि.) ब्रह्ममां लीन थनार, वेह उपर श्रद्धा राजनार, તપશ્ચર્યામાં નિષ્ઠા રાખનાર-તપસ્વી. ब्रह्मनिष्ठा स्त्री. (ब्रह्मणि निष्ठा) ब्रह्मां निष्ठा, वेद्यमां स्थिति, तपमां निष्ठा-श्रद्धा- स्थिति. ब्रह्मपत्र, ब्रह्मपर्ण न. ( ब्रह्मणस्तदाख्यया प्रसिद्धस्य वृक्षस्य पत्रम् / ब्रह्म तन्नामकवृक्षस्य पर्णम्) जाजराना आउनु पांडु -भोजनं ब्रह्मपत्रेषु कथयालोचनं हरेःपाद्मोत्तर- खण्डे० । ब्रह्मपर्णी स्त्री. (ब्रह्मेव विस्तीर्णानि मूलादारभ्य स्थितानि पर्णान्यस्याः ङीप्) पृश्निपर्णी वनस्पति. ब्रह्मपवित्र पुं. (ब्रह्मणि वेदोक्तकर्मणि वा पवित्रः ) हर्ल्, डुश-हाल. ब्रह्मपादप पुं. (ब्रह्मणः प्रियः पादपः) जाजरानुं झाड. ब्रह्मपुत्र पुं. (ब्रह्मणः पुत्र इव कपिलवर्णत्वात्) खे જાતનું ઝેર, ઉત્તર દેશમાં આવેલો એક નદ, જે હિમાલયની પૂર્વ સીમાથી નીકળીને ગંગાની સાથે મળી જઈ બંગાળના ઉપસાગરમાં મળી જનાર 'ब्रह्मपुत्र' नाम भोटो न६ - ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिताह्वये । कैलासोपत्यकायां न्यपतद् ब्रह्मणः सुतः स्कन्दपुराणे । ये क्षेत्र (पुं. ब्रह्मणः पुत्रः ) नारह वगेरे ब्रह्माना पुत्र, ब्रह्मपुत्री स्त्री. (ब्रह्मणः पुत्री) सरस्वती नही, भारंग वनस्पति. ब्रह्मपुर न. ( ब्रह्मणः पुरम्) ब्रह्मनी उपासना ४२वा માટે હૃદયસ્થાન, બ્રહ્માનું શહેર, ઈશાન દિશામાં આવેલ એક દેશ. ब्रह्मपुराण (न.) व्यासे रयेस अढारभानुं खेड महापुरास ब्रह्मपुरी स्त्री. (ब्रह्मणः पुरी) अशीनगरी, ब्रह्मानी नगरी विद्याप्रबोधोदयजन्मभूमिर्वारानसी ब्रह्मपुरी दुरत्ययाप्रबोधचन्द्रोदयनाटके । - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838