Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
शब्दरत्नमहोदधिः ।
ब्रह्मपुरुष–ब्रह्मराक्षस]
ब्रह्मपुरुष पुं. ब. (ब्रह्मणः पुरुषाः इव) प्रायद्वारयाण३५ यक्षु-वाशी - मन-प्राण वगेरे. ब्रह्मपुरोहित पुं. (ब्रह्म बृहस्पतिः पुरोहितो यस्य) हेव. ब्रह्मप्रसूत त्रि. (ब्रह्मणा प्रसूतः) ब्रह्मथी उत्पन्न थयेस જગત વગેરે, બ્રાહ્મણથી ઉત્પન્ન થયેલ, બ્રહ્માથી થયેલ. (न. ब्रह्मणा प्रसूतम् ) ब्राह्मणे श३ रेसुं उर्भ. ब्रह्मबध्या स्त्री. (ब्रह्मणो बध्या, बध्+भावे क्यप्+टाप्)
બ્રહ્મહત્યા.
ब्रह्मबन्धु पुं. (ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणो
विप्रस्य बन्धुरिव वा) ब्राह्मणना आयारथी भ्रष्टनीय ब्राह्मण - वपनं द्रविणादानं स्थानान्निर्मापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः - भाग० १. स्कन्धे ।
ब्रह्मबिन्दु पुं. (ब्रह्मण शास्त्राध्ययनकाले बिन्दुः) शास्त्र વગેરે અભ્યાસ કરતી વખતે મોંમાંથી જે લાળ નીકળે छे ते.
ब्रह्मबुवाण पुं. ( आत्मानं ब्रह्माणं ब्रूते, ब्रू+ शानच् ) પોતાને બ્રાહ્મણ તરીકે કહેનાર, નીચ બ્રાહ્મણ. ब्रह्मभद्रा (स्त्री.) वनस्पति त्रायमाशा. ब्रह्मभाग पुं. (ब्रह्मणः भागः ) ब्रह्मा३५ ऋत्विकने આપવાનો યજ્ઞદ્રવ્યનો ભાગ.
ब्रह्मभू, ब्रह्मभूत त्रि. (ब्रह्मणा भवति, भू+क्विप्/ ब्रह्मणा भूयते स्म भू+ क्त) ब्रह्मथी थयेल, ब्राह्मशथी ઉત્પન્ન થયેલ, બ્રહ્માથી થયેલ.
ब्रह्मभूति स्त्री. (ब्रह्मणो भूतिरुत्पत्तिरस्याः) सन्ध्या. ब्रह्मभूमिजा स्त्री. (ब्रह्मभूमितो जायते जन्+ड+टाप्) સિંહલી નામની વનસ્પતિ.
ब्रह्मभूय न. ( भू+ भावे क्यप् ब्रह्मणो भूयः) ब्रह्मप
બ્રહ્મભાવ-શુદ્ધ ચૈતન્ય સ્વરૂપની પ્રાપ્તિ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते - मनु० १२ । १०२ । ब्रह्ममण्डूकी (स्त्री.) खेड भतनी क्षुप वनस्पति. ब्रह्ममय त्रि. (ब्रह्मात्मकं ब्रह्मन् + मयट् ) ब्रह्मा३५
બ્રહ્માત્મક-ઈશ્વરરૂપ વેદથી યુક્ત અગર વ્યુત્પન્ન, वेदृज्ञानथी संजद्ध -ज्वलन्निव ब्रह्ममयेन तेजसा - कुमा० ५। ३० । (न.) ब्रह्मास्त्र- ब्रह्मा भेनो हेव छे खेतुं जस्त्र. ब्रह्ममयी स्त्री. (ब्रह्ममय + स्त्रियां ङीप् ) महाकाली देवी. ब्रह्ममह पुं. (ब्रह्मणः विप्रानुद्दिश्य महः ) ब्राह्मशोना વિષયનો ઉત્સવ, બ્રાહ્મણોને ઉદ્દેશીને ઉત્સવ.
Jain Education International
१५९५
ब्रह्ममित्र पुं. (ब्रह्म मित्रमस्य ) ते नामनो खेड मुनि, ब्रह्ममीमांसा स्त्री. (ब्रह्मप्रतिपादिका मीमांसा) व्यासे
રચેલો એક વેદાન્ત ગ્રન્થ, જેમાં પરમાત્માની ચર્ચા છે. ब्रह्ममेखला स्त्री. (ब्रह्मण: ब्राह्मणस्य मेखला यस्याः ) भुं घास.
ब्रह्मयज्ञ पुं. (ब्रह्मनिमित्तकस्तदध्ययनतदध्यापननिमित्तको
यज्ञः) पंथ महायज्ञ पैडी ते नामनी खेडयज्ञ, वेह तथा शास्त्रनुं भावं तथा भाववा३प यज्ञ -अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्० ३ । ७० । ब्रह्मयष्टि, ब्रह्मयष्टिका स्त्री. (ब्रह्मणो यष्टिरिवालम्बनत्वात्/ / ब्रह्मयष्टि + स्वार्थे क+टाप्) खेड भतनुं वृक्ष-वामनहाटी वृक्ष.
ब्रह्मयुग न. ( ब्रह्मा विप्रस्तदुपलक्षितं युगम् ) ब्रह्मानी
બ્રાહ્મણસૃષ્ટિ જેમાં મુખ્ય તેવો એક યુગ-કાળ. ब्रह्मयोग पुं. (ब्रह्मणः तत्साक्षात्कारस्य योगः समाधिः )
બ્રહ્મનું સાક્ષાત્ દર્શન કરાવનાર એક સમાધિ. ब्रह्मयोनि, ब्रह्मयोनी पुं. (ब्रह्मणो योनिरुत्पत्तिरत्र)
બ્રહ્મગિરિ પર્વત, ઈશ્વર પ્રાપ્તિના ઉપાય રૂપ જ્ઞાનનિષ્ઠા - ब्रह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिता । ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् - मनु० १० । ७४ । (त्रि. ब्रह्मण : योनिर्यस्य) ब्रह्मार्थी उत्पन्न थयेस सृष्टि वगेरे ब्रह्मयोनि+पक्षे ङीप् (स्त्री. ब्रह्मणः योनिः ब्रह्मा योनिरुत्पत्तिकारणं यस्याः वा) ब्राह्मनी योनिभत, सरस्वती, ते नाभे भेड तीर्थ- तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिताः । पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः- वामनपु० ३८ अध्याये । ब्रह्मरन्ध्र न. ( ब्रह्मणः परमात्मनः अधिष्ठानाय रन्ध्रम् आकाश:, यद्वा ब्रह्मणे ब्रह्मप्राप्तये रन्ध्रम्) भाएासना મસ્તક ઉપરનું છિદ્ર (તાળવું) કે જ્યાં યોગી ષટ્ ચક્રનો વેધ કરી વૃત્તિને સ્થાપે છે અને વિદ્યા તથા अविद्यासमेत ब्रह्मनुं द्दर्शन ४२ छे -ज्ञात्वा सुषुम्नासद्भेदं कृत्वा वायुं च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे नियोजयेत् हठयोगप्रदीपिकायाम् ४ । १६ । ब्रह्मराक्षस पुं. (आदौ ब्रह्मा ब्राह्मणः पश्चात् राक्षसः कुकर्मभिः) ब्रह्मराक्षस (प्रेतयोनिविशेष) - शक्योऽवा
मयं यज्ञो नाशक्तेन महीक्षिता । न चैवाश्रद्दधानेन न चाल्पद्रविणेन च ।। छिद्रं हि मृगयन्त्यत्र यज्ञघ्ना ब्रह्मराक्षसाः - रामा० १।११।२१ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838