________________
शब्दरत्नमहोदधिः ।
ब्रह्मपुरुष–ब्रह्मराक्षस]
ब्रह्मपुरुष पुं. ब. (ब्रह्मणः पुरुषाः इव) प्रायद्वारयाण३५ यक्षु-वाशी - मन-प्राण वगेरे. ब्रह्मपुरोहित पुं. (ब्रह्म बृहस्पतिः पुरोहितो यस्य) हेव. ब्रह्मप्रसूत त्रि. (ब्रह्मणा प्रसूतः) ब्रह्मथी उत्पन्न थयेस જગત વગેરે, બ્રાહ્મણથી ઉત્પન્ન થયેલ, બ્રહ્માથી થયેલ. (न. ब्रह्मणा प्रसूतम् ) ब्राह्मणे श३ रेसुं उर्भ. ब्रह्मबध्या स्त्री. (ब्रह्मणो बध्या, बध्+भावे क्यप्+टाप्)
બ્રહ્મહત્યા.
ब्रह्मबन्धु पुं. (ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणो
विप्रस्य बन्धुरिव वा) ब्राह्मणना आयारथी भ्रष्टनीय ब्राह्मण - वपनं द्रविणादानं स्थानान्निर्मापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः - भाग० १. स्कन्धे ।
ब्रह्मबिन्दु पुं. (ब्रह्मण शास्त्राध्ययनकाले बिन्दुः) शास्त्र વગેરે અભ્યાસ કરતી વખતે મોંમાંથી જે લાળ નીકળે छे ते.
ब्रह्मबुवाण पुं. ( आत्मानं ब्रह्माणं ब्रूते, ब्रू+ शानच् ) પોતાને બ્રાહ્મણ તરીકે કહેનાર, નીચ બ્રાહ્મણ. ब्रह्मभद्रा (स्त्री.) वनस्पति त्रायमाशा. ब्रह्मभाग पुं. (ब्रह्मणः भागः ) ब्रह्मा३५ ऋत्विकने આપવાનો યજ્ઞદ્રવ્યનો ભાગ.
ब्रह्मभू, ब्रह्मभूत त्रि. (ब्रह्मणा भवति, भू+क्विप्/ ब्रह्मणा भूयते स्म भू+ क्त) ब्रह्मथी थयेल, ब्राह्मशथी ઉત્પન્ન થયેલ, બ્રહ્માથી થયેલ.
ब्रह्मभूति स्त्री. (ब्रह्मणो भूतिरुत्पत्तिरस्याः) सन्ध्या. ब्रह्मभूमिजा स्त्री. (ब्रह्मभूमितो जायते जन्+ड+टाप्) સિંહલી નામની વનસ્પતિ.
ब्रह्मभूय न. ( भू+ भावे क्यप् ब्रह्मणो भूयः) ब्रह्मप
બ્રહ્મભાવ-શુદ્ધ ચૈતન્ય સ્વરૂપની પ્રાપ્તિ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते - मनु० १२ । १०२ । ब्रह्ममण्डूकी (स्त्री.) खेड भतनी क्षुप वनस्पति. ब्रह्ममय त्रि. (ब्रह्मात्मकं ब्रह्मन् + मयट् ) ब्रह्मा३५
બ્રહ્માત્મક-ઈશ્વરરૂપ વેદથી યુક્ત અગર વ્યુત્પન્ન, वेदृज्ञानथी संजद्ध -ज्वलन्निव ब्रह्ममयेन तेजसा - कुमा० ५। ३० । (न.) ब्रह्मास्त्र- ब्रह्मा भेनो हेव छे खेतुं जस्त्र. ब्रह्ममयी स्त्री. (ब्रह्ममय + स्त्रियां ङीप् ) महाकाली देवी. ब्रह्ममह पुं. (ब्रह्मणः विप्रानुद्दिश्य महः ) ब्राह्मशोना વિષયનો ઉત્સવ, બ્રાહ્મણોને ઉદ્દેશીને ઉત્સવ.
Jain Education International
१५९५
ब्रह्ममित्र पुं. (ब्रह्म मित्रमस्य ) ते नामनो खेड मुनि, ब्रह्ममीमांसा स्त्री. (ब्रह्मप्रतिपादिका मीमांसा) व्यासे
રચેલો એક વેદાન્ત ગ્રન્થ, જેમાં પરમાત્માની ચર્ચા છે. ब्रह्ममेखला स्त्री. (ब्रह्मण: ब्राह्मणस्य मेखला यस्याः ) भुं घास.
ब्रह्मयज्ञ पुं. (ब्रह्मनिमित्तकस्तदध्ययनतदध्यापननिमित्तको
यज्ञः) पंथ महायज्ञ पैडी ते नामनी खेडयज्ञ, वेह तथा शास्त्रनुं भावं तथा भाववा३प यज्ञ -अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्० ३ । ७० । ब्रह्मयष्टि, ब्रह्मयष्टिका स्त्री. (ब्रह्मणो यष्टिरिवालम्बनत्वात्/ / ब्रह्मयष्टि + स्वार्थे क+टाप्) खेड भतनुं वृक्ष-वामनहाटी वृक्ष.
ब्रह्मयुग न. ( ब्रह्मा विप्रस्तदुपलक्षितं युगम् ) ब्रह्मानी
બ્રાહ્મણસૃષ્ટિ જેમાં મુખ્ય તેવો એક યુગ-કાળ. ब्रह्मयोग पुं. (ब्रह्मणः तत्साक्षात्कारस्य योगः समाधिः )
બ્રહ્મનું સાક્ષાત્ દર્શન કરાવનાર એક સમાધિ. ब्रह्मयोनि, ब्रह्मयोनी पुं. (ब्रह्मणो योनिरुत्पत्तिरत्र)
બ્રહ્મગિરિ પર્વત, ઈશ્વર પ્રાપ્તિના ઉપાય રૂપ જ્ઞાનનિષ્ઠા - ब्रह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिता । ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् - मनु० १० । ७४ । (त्रि. ब्रह्मण : योनिर्यस्य) ब्रह्मार्थी उत्पन्न थयेस सृष्टि वगेरे ब्रह्मयोनि+पक्षे ङीप् (स्त्री. ब्रह्मणः योनिः ब्रह्मा योनिरुत्पत्तिकारणं यस्याः वा) ब्राह्मनी योनिभत, सरस्वती, ते नाभे भेड तीर्थ- तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिताः । पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः- वामनपु० ३८ अध्याये । ब्रह्मरन्ध्र न. ( ब्रह्मणः परमात्मनः अधिष्ठानाय रन्ध्रम् आकाश:, यद्वा ब्रह्मणे ब्रह्मप्राप्तये रन्ध्रम्) भाएासना મસ્તક ઉપરનું છિદ્ર (તાળવું) કે જ્યાં યોગી ષટ્ ચક્રનો વેધ કરી વૃત્તિને સ્થાપે છે અને વિદ્યા તથા अविद्यासमेत ब्रह्मनुं द्दर्शन ४२ छे -ज्ञात्वा सुषुम्नासद्भेदं कृत्वा वायुं च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे नियोजयेत् हठयोगप्रदीपिकायाम् ४ । १६ । ब्रह्मराक्षस पुं. (आदौ ब्रह्मा ब्राह्मणः पश्चात् राक्षसः कुकर्मभिः) ब्रह्मराक्षस (प्रेतयोनिविशेष) - शक्योऽवा
मयं यज्ञो नाशक्तेन महीक्षिता । न चैवाश्रद्दधानेन न चाल्पद्रविणेन च ।। छिद्रं हि मृगयन्त्यत्र यज्ञघ्ना ब्रह्मराक्षसाः - रामा० १।११।२१ ।
For Private & Personal Use Only
www.jainelibrary.org