Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भक्ति-भगभक्त
शब्दरत्नमहोदधिः।
१६०१
भक्ति स्त्री. (भज्यते, भज्+क्तिन्) साधना, सेवा, | भक्षालि पुं. (भक्षाणामालियंत्र) ते ना. मे १२१. सेवाम .. वित्तवृत्ति, विमा, मन, गौए भक्षित त्रि. (भक्ष्+कर्मणि क्त) भक्ष९॥ ४२८, माघेस, वृत्ति, ५यार, सवयव, भLL, २यन Aci.st२, ___ावा योग्य. स.%1.42 - आबद्धमुक्ताफलभक्तिचित्रे-कुमा० ७।१०। भक्षिवस् त्रि. (भक्ष+क्वसु वेदे न द्वित्वं) (भक्षए। -अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भवश्चन्दनचर्चितेव- २नार, पाना२. रघौ० १३।५५ । श्रद्धा, न्यायमत. प्रभा भावना भक्ष्यकार पुं. (भक्ष्यं करोति, कृ+अण्) भी815 अभाव.
जनावनार, सवा . भक्तिका स्त्री. (भक्ति+संज्ञायां कन्+टाप्) में -1. | भक्ष्यालाबू स्त्री. (भक्ष्या भक्ष्या अलाबू) मे. सतना वनस्पति.
તુંબડીનો વેલો. भक्तिभाज, भक्तिमत् त्रि. (भक्ति भजते, भज्+क्विप्/ | भग पुं. न. (भज्+घ) सूर्य, चंद्र, आ53ानु ॐ3, ___ भक्तिरस्त्यस्य मतुप्) मस्तिवाणु, मत-सेव.. અણિયા વગેરે આઠ પ્રકારનું ઐશ્વર્ય, વીર્ય, પરાક્રમ, भक्तियोग पुं. (भक्तिरूपो योगः) यित्तनी मेयतार्नु यश, लक्ष्मी, शोभ, शान, वैराग्य, योनि, ६७,
साधन में 6पाय, मस्ति ३५ योग- वासुदेवे भगवति महात्म्य, यत्न, धर्म, भोक्ष, सौभाग्य, शन्ति, पू२, भक्तियोगः प्रकीर्तितः जनयत्याशु वैराग्यं ज्ञानं च सा नसा- आस्ते भग आसीनस्य-ऐत० ब्रा० । यदहेतुकम्-भाग० १. स्क०, १. अ० ।
-भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः-याज्ञ० १।२८२। भक्तिरस पुं. (भक्तिः ईश्वरविषया रतिरेव रसः) ईश्वर पूवा शल्गुनी नक्षत्र. (पुं. भज्+घ) वृष भने मस्ति३५. २स..
गुहा वय्येनो भाग योनि. (न.) ५६, स्थान, धन. भक्तिल पुं. (भक्ति भङ्गी लाति, ला+क) udauul भगघ्न, भगनेत्रघ्न, भगनेत्रापह, भगालिन् पुं. (भगं 6त्तम. घोडा.
तदाख्यासुरस्य नेत्रं हन्ति, हन्+ टक्/भगनेत्रं भक्तिसूत्र न. (भक्त्याः सूत्रम्) iडिल्य, वगेरे नाaai दक्षयज्ञकाले हन्ति, हन्+टक्/भगनेत्रं अपहन्ति, ભક્તિ પ્રતિપાદક સૂત્ર.
अप+हन्+ट/भगालं नृकपालं भूषणत्वेनास्त्यस्य इति) भक्ष (चु. उभ. स. सेट-भक्षति+ते/भ्वा. उभ. स. महावि, शिव.
सेट- भक्षयति-ते) भक्षए२. सावं. ४ - भगण पं. (भानां नक्षत्राणां गणः समहः भसंज्ञितो गणः
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि-पञ्च० १। वा) मा२ शिमोनो समूह, पार शिमोनो भक्ष पुं., भक्षण न., भक्षिका स्री., भक्ष्य न. (भक्ष्+ ભોગ્યકાળ, છન્દ શાસ્ત્ર પ્રસિદ્ધ ભગણ. भावे कर्मणि वा घञ्/भक्ष+भावे ल्युट/भक्ष अर्हादौ भगदत्त पुं. (भगमैश्वर्यं दत्तमस्मै इति) १२७सुनो गम्ये भावे ण्वुल भक्ष+यत्) ulg, मोन, मो२।४- मे पुत्र.
वायोग्य पार्थ -भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव भगदा (स्त्री.) तिस्वामीन अनुय२ . भातृा. कारणम-हितो० ११५५।
भगदेव पुं. (भगेन दीव्यति, दिव्+अच्) 50भी पुरुष. भक्षक त्रि. (भक्षयति, भक्ष्+ण्वुल्) (भक्षा ४२नार, भगदैवत न. (भगो योनिदैवतं देवता यस्य) पूर्वा मानार, २.२iतियु.
झल्गुनी नक्षत्र. भक्षकार पुं. (भक्षं करोति, भक्ष+कृ+अण्) भी.815 भगनन्दन पुं. (भगेन ऐश्वर्येण नन्दनः) अश्वथा जनावनार, 58.
આનંદવાળા વિષ્ણુ. भक्षटक पुं. (भक्ष्+बा. अटन्, संज्ञायां कन्) गोम. भगनन्दा (स्त्री.) suतिस्वामीनी अनुय२ मे. भातृ.. भक्षणीय भक्षितव्य, भक्ष्य त्रि. (भक्ष+कर्मणि अनीयर्/ | भगनेत्र (पुं.) ते नामना. . हैत्य. भक्ष्+तव्यच्/भक्ष्+कर्मणि ण्यत्) भक्षा ४२वायोग्य, भगन्दर (पुं.) (भगं गुह्यमुष्कमध्यस्थानं दारयति, योग्य. (न.) जो२४, tuj..
दृ+णिच्+खश् मुम्, खचि इस्वः) ते. नामनी मे. भक्षपत्रा स्त्री. (भक्षं भक्षणीयं पत्रमस्याः) नागवेल. રોગ-ગુદા અને વૃષણની વચ્ચે થતું ગૂમડું. भक्षयन्, भक्षयमाण त्रि. (भक्ष्+णिच्+शतृ/भक्ष्+ | भगभक्त त्रि. (भगे धने भगस्य वा भक्तः) धनमा णिच्+शानच्) मक्ष ४२तुं, मातुं.
.. भासत, धननो मत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838