Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 798
________________ ni भण्डुक-भद्रपाद] शब्दरत्नमहोदधिः। १६०५ भण्डुक पुं. (भडि+उक इदित्वान्नुम्) . तनु भाछ{. | भद्रकाष्ठ, भद्रवत् न., भद्रदारु पुं. न. (भद्रं काष्ठं भण्डूक पुं. (भडि+ऊक) श्योना-१२:सो. वृक्ष. । यस्य/भद्र+अस्त्य र्थे मतुप मस्य वः/भद्रं च तत् भन्द् (भ्वा. आ. अक. सेट इदित्वान्नुम्-भन्दते) शुम | दारु च) विहा२नुजाउ. 53j, प्रसन्न थj. (चु. उभ. अक. सेट इदि. नुम्- | भद्रकुम्भ पुं. (भद्रकारकः कुम्भः) ४८.पू. १२-घ32. __ भन्दयति-ते ऽस्या ७२. भद्रगन्ध पुं. (भद्रः कल्याणकारकः गन्धः) ल्याए.30२.४ भदन्त पुं. (भन्दते, भदि+झच् नलोपश्च) ते नामे में गंध. युद्ध -भदन्त ! तिथिरेव न शुद्ध्यति-मुद्रा० ४। | भद्रगन्धिका स्त्री. (भद्रो गन्धोऽस्त्यस्याः, बाहुल्येन (त्रि.) पूथ्य, साधु-संन्यासी.. ठन्+टाप्) नागरमोथ. भदाक न. (भदि-कल्याणे+आकन् नलोपः) स्याए, | भद्रगौर (पुं.) नामे मे हेश. સૌભાગ્ય, સંપન્નતા. भद्रकरण न. (भद्रं क्रियतेऽनेन, कृ+ख्युन्+मुम्) भंगगर्नु भद्र न. (भदि+रक् नि. नलोपः) यंहन, ९, पोu६, साधन, इत्यानु, १२९५. नागरमोथ, आणु, भग, स्या, भंग- त्वयि वितरतु | भद्रचन्दनसारिका (स्री.) stी 64सरी वनस्पति. भद्रं भूयसे मङ्गलाय-उत्तर० ३।४८। -भद्रं भद्रं वितर भद्रचारु पुं. (भद्रेण चारुः) भिम श्रीकृष्शथी भगवन् ! भूयसे मङ्गलाय-मा० १।३। मस्त.७, सोनु, | પેદા થયેલ એક પુત્ર. योतिष प्रसिद्ध सात ४२५५. (पुं. भन्दते, भदि+रन् । भद्रचूड पुं. (भद्रा चूडा यस्य) मे. तनु जाउ. निपा. नलोपः) महावि., मह, viन. ५क्षा, मर्नु भद्रज, भद्रयव पुं. (भद्राय जायते, जन्+ड/भद्रः आ3, था.नी. 2.5 %ad, अजय, मनो. स. दूत, शुभदो यव इव) ६२%84. सुमेरु पर्वत, थोरन आउ, विहा२नु काउ, ते. नामे - भद्रतरुणी स्त्री. (भद्रा तरुणीव) मु००४७ वृक्ष. मे. मध्य. हे, वसुविनो. अ.पुत्र, ते. ना. औ5 भद्रतुङ्ग (पु.) ते. नामनु म. ताथ.. हेवा, . नामे में. न... (त्रि. भदि+रक् नि. भद्रतुरग न. (भद्रास्तुरगा यत्र) ते. ना. म. देशनलोपः) 6त्तम- पप्रच्छ भद्रं विजितारिभद्रः-रघु० - विशेष -माल्यवज्जलधिमध्यवर्ति यत् तत्तु भद्रतुरगं १४।३१। श्रेष्ठ, सुं६२, ल्या50२४, Hinles. जगुर्बुधाः-सिद्धान्तशिरोमणी गोलाध्याये० । भद्रक त्रि. (भद्र+स्वार्थे कन्) मनोड२, सुं६२. (पुं. भद्रदन्तिका स्त्री. (भद्रा चासो दन्तिका च) तीवृक्ष भद्र+संज्ञायां कन्) विहानु साउ, सारी श६. ने . (न.) मे तनी भीथ, मावीस. अक्षरना य२वाणो भद्रद्वीप (पु.) ते नामे मे. शिविशेष. એક છન્દ, भद्रदाादिक पुं. (भद्रदारु आदौ यस्य, कप्) भद्र३ भद्रकण्ट पुं. (भद्रः कण्टो यस्य) गोमन आउ. જેમાં મુખ્ય છે એવી ઔષધિગણ. भद्रकर्ण पुं. (भद्रस्य वृषस्य कर्णो यत्र) ते नामनु मे | भद्रनामन् पुं. (भद्रं नाम यस्य) vi४. पक्षी.. तीर्थ. भद्रनामिका स्त्री. (भद्रं नामास्याः कप् टाप् अत भद्रकर्णेश्वर पुं. (भद्रकर्णस्य ईश्वरः) [ wi इत्वम्) त्रायंतान वेतो. રહેલું એક શિવલિંગ. भद्रनिधि पुं. (भद्राः निधयोऽत्र) हान भाटे तैयार ४३८. भद्रकार त्रि. (भद्रं करोति, कृ+अण्/कृ+अच्+मुम्) તાંબા વગેરેનો ઘડો. ___wiues, या1८२.४. (पु.) ते ना. मे. ३२. | भद्रपदा स्त्री. (भद्रस्य वृषस्येव पदं यस्याः) पूवा भद्रकाय पं. (भद्रा काया यस्य) श्री. इनोत नामे माह तथा 61२ भाद्रपद नक्षत्र. मे पुत्र. (त्रि.) Hiलि. शरी२वाj. भद्रपर्णा स्त्री. (भद्रं पर्णमस्याः टाप्) प्रसारि वनस्पति, भद्रकाली स्त्री. (भद्रा मङ्गलमयी चासो काली च यद्वा कटभीवृक्ष -२२.सार्नु काउ. भद्रं कल्याणं कालयति, कल+अण्+डोप्) दुहवी. भद्रपर्णी स्त्री. (भद्राणि पर्णानि अस्याः गौरा. ङीष्) એક શક્તિ. વનસ્પતિ ગાંભારી, પ્રસારિણી લતા. भद्रकाशी स्त्री. (भद्राय काशते, काश्+ अच् गौरा. | भद्रपाद त्रि. (भद्रपदायां जातः भद्रपदा+अण् उत्तरपदडोष्) . तनी मोथ. વિ ભાદ્રપદા તથા ઉતરા ભાદ્રપદામાં જન્મેલ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838