Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 793
________________ १६०० ब्राह्ममुहूर्त पुं. (ब्रह्मा देवतास्य ष्यञ् टिलोपः, ब्राह्मयः मुहूर्तः) रात्रिना छेत्सा प्रहरनुं मुहूर्त. बुवत्, ब्रवाण त्रि. (ब्रवीति, ब्रू+ शतृ/ (ब्रू, ब्रू+ शानच् ) जोसतुं, उहेतु. ब्रु (अदा. उभ. द्विक. सेट् ब्रवीति- आह, ब्रूते) जोसवु, - ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम्-नै० २।४६ । - छन्दसि दक्षा ये कवयस्तन्मणिमध्यं ते ब्रुवते श्रुत० । अहं तु शकुन्तलामधिकृत्य ब्रवीमि - शकुं० २।३। -रामं शब्दरत्नमहोदधिः । મૈં વ્યંજનોમાં ચોવીસમો ‘પ’ વર્ગીય વ્યંજન. भन. पुं. (भाति, भा+क/भाति, भा+बाहु. ड) नक्षत्र, अह, राशि, शुद्धआयार्य, पर्वत, छन्द:शास्त्र प्रभा लगा, आन्ति. भंसस् पुं. (भसत् कटिदेशः पृषो.) गुहा.. भकार पुं. (भ+स्वरूपे कारः) ભ સ્વરૂપ અક્ષર लडा२. भकक्षा स्त्री ( भस्य नक्षत्रस्य कक्षा) नक्षत्रनी ९क्षा. भकूट न. ( भस्य राशिविशेषस्य कूटम् ) विवाहमां વરવધૂનું શુભાશુભ સૂચવનાર રાશિસમૂહ. भक्तिका स्त्री. (फडिङ्गा पृषो.) खेड भतनो डीडी. भक्त पुं. न. ( भज्यते स्म, भज्-सेवायां + कर्मणि क्त) अन्न, भात- उत्तर० ४ । १ । (त्रि. भज्यते स्म. भज् + क्त भक्तिवाणुं, भक्तिभां तत्पर- भक्तोऽसि मे सखा चेति - भग० ४ | ३ | विभाग रेसुं, लांगेसुं. (न. भज् + भावे क्त) (भाग ४२वा, विभाग रवा, सेवयुं भन वु, भक्तकंस पुं. न. ( भक्तार्थः कंसः) अन-भात साववानुं पात्र, लोठननी थाणी. न भक्तकर पुं. (भक्तं भजनं करोति, कृ+ट) अने સુગંધી પદાર્થ એકઠા કરી બનાવેલો ધૂપ. भक्तकार त्रि. ( भक्तमन्नं करोति, कृ + अण्) રાંધનાર, ૨સોઈ ક૨ના૨-૨સોઇયો વગેરે. भक्तछन्द (न.) भूख-क्षुधा. भक्तजा स्त्री. ( भक्त +जन् + ड+टाप्) अमृत, तृप्ति, भक्तता स्त्री, भक्तत्व न. ( भक्तस्य भावः तल्+टाप् त्व) तपशु. Jain Education International भ [ ब्राह्ममुहूर्त - यथास्थितं सर्वं भ्राता ब्रुतेस्म विह्वलः भटि० ६ |८| - माणवकं धर्मं ब्रूते-सिद्धा० । प्रति + ब्रू- ४वा आपवो- किं त्वां प्रतिब्रूमहे - भामि० १।४६ । निस्+ब्रू -व्याख्या रवी व्युत्पत्ति जताववी. प्र + ब्रू वु, जोस, बात रखी. (अनु + ब्रू = अनुब्रवीति ब्रूते) won alag, ale seal. fa+q=fadatfaते - विरुद्ध जोस, विवाह ४२वो.. ब्रूस् ( चु. उभ. सक. सेट् ब्रूसयति) दुःख हेवु, उनउवु, चीडवु. -भक्ततवत्सल भक्ततूर्य्य न. ( भक्ते तद्भोजनकाले वादनीयं तूर्य्यम्) રાજાના દરબાર વગેરેમાં ભોજનકાળે જે નગારાં વાગે छेते. भक्तद, भक्तदातृ त्रि. ( भक्तं ददाति, दा+क/भक्तं ददाति दा+तृच्) अन्न खापनार भक्तदान न. ( भक्तस्य अन्नस्य दानम् ) अन्न खाय ते. भक्तदायक, भक्तदायिन् त्रि. (भक्तं ददाति दा+ ण्वुल् युक् च / भक्तं ददाति दा+णिनि) अन्न खापनार. भक्तदास पुं. (भक्तेन अन्नमात्रलाभेन दासः भक्तस्य दासो वा ) ठेवण अन्नना साल भाटे थयेलो छास, અન્નનો દાસ. भक्तपानावमोदरिका स्त्री. (भत्तपाणोमोयरिया, जै. प्रा. ) આહાર ઓછો કરવો તે, હંમેશના પ્રમાણથી ઓછું ખાવું તે; ઉણોદરી તપનો પ્રકાર. भक्तपुलाक पुं. (भक्तस्य पुलाक इव) अन्ननो डोणीखो, ભાતનો કોળીઓ, ઉકાળેલા ચોખાનું ઓસામણ, भक्तप्रतिज्ञा स्त्री. (भत्तपइन्ना, जै. प्रा.) लोठनना પચ્ચખાણ, સંથારાનો એક પ્રકાર, જેમાં ભક્તપ્રતિજ્ઞાનો અધિકાર છે એવા એક પયત્રા પ્રકીર્ણકશાસ્ત્રનું નામ. भक्तप्रत्याख्यान न. ( भत्तपच्चक्खाण, जै. प्रा.) हसनચલન ક્રિયાને ન તજતાં કેવળ ભોજનાદિનો ત્યાગ કરવો તે, સંથારાનો એક પ્રકાર. भक्तमण्ड, भक्तसिक्थ पुं. (भक्तस्यान्नस्य मण्डः / भक्तस्य सिक्थः) उडणेला भातनुं खोसामा. भक्ततवत्सल त्रि. ( भक्तेषु भक्तस्य वा वत्सलः) लड़त उपर प्रेम राजनार, लस्तनो प्रेमी. (पुं. भक्तेषु वत्सलः) विष्णु. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838