________________
भक्ति-भगभक्त
शब्दरत्नमहोदधिः।
१६०१
भक्ति स्त्री. (भज्यते, भज्+क्तिन्) साधना, सेवा, | भक्षालि पुं. (भक्षाणामालियंत्र) ते ना. मे १२१. सेवाम .. वित्तवृत्ति, विमा, मन, गौए भक्षित त्रि. (भक्ष्+कर्मणि क्त) भक्ष९॥ ४२८, माघेस, वृत्ति, ५यार, सवयव, भLL, २यन Aci.st२, ___ावा योग्य. स.%1.42 - आबद्धमुक्ताफलभक्तिचित्रे-कुमा० ७।१०। भक्षिवस् त्रि. (भक्ष+क्वसु वेदे न द्वित्वं) (भक्षए। -अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भवश्चन्दनचर्चितेव- २नार, पाना२. रघौ० १३।५५ । श्रद्धा, न्यायमत. प्रभा भावना भक्ष्यकार पुं. (भक्ष्यं करोति, कृ+अण्) भी815 अभाव.
जनावनार, सवा . भक्तिका स्त्री. (भक्ति+संज्ञायां कन्+टाप्) में -1. | भक्ष्यालाबू स्त्री. (भक्ष्या भक्ष्या अलाबू) मे. सतना वनस्पति.
તુંબડીનો વેલો. भक्तिभाज, भक्तिमत् त्रि. (भक्ति भजते, भज्+क्विप्/ | भग पुं. न. (भज्+घ) सूर्य, चंद्र, आ53ानु ॐ3, ___ भक्तिरस्त्यस्य मतुप्) मस्तिवाणु, मत-सेव.. અણિયા વગેરે આઠ પ્રકારનું ઐશ્વર્ય, વીર્ય, પરાક્રમ, भक्तियोग पुं. (भक्तिरूपो योगः) यित्तनी मेयतार्नु यश, लक्ष्मी, शोभ, शान, वैराग्य, योनि, ६७,
साधन में 6पाय, मस्ति ३५ योग- वासुदेवे भगवति महात्म्य, यत्न, धर्म, भोक्ष, सौभाग्य, शन्ति, पू२, भक्तियोगः प्रकीर्तितः जनयत्याशु वैराग्यं ज्ञानं च सा नसा- आस्ते भग आसीनस्य-ऐत० ब्रा० । यदहेतुकम्-भाग० १. स्क०, १. अ० ।
-भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः-याज्ञ० १।२८२। भक्तिरस पुं. (भक्तिः ईश्वरविषया रतिरेव रसः) ईश्वर पूवा शल्गुनी नक्षत्र. (पुं. भज्+घ) वृष भने मस्ति३५. २स..
गुहा वय्येनो भाग योनि. (न.) ५६, स्थान, धन. भक्तिल पुं. (भक्ति भङ्गी लाति, ला+क) udauul भगघ्न, भगनेत्रघ्न, भगनेत्रापह, भगालिन् पुं. (भगं 6त्तम. घोडा.
तदाख्यासुरस्य नेत्रं हन्ति, हन्+ टक्/भगनेत्रं भक्तिसूत्र न. (भक्त्याः सूत्रम्) iडिल्य, वगेरे नाaai दक्षयज्ञकाले हन्ति, हन्+टक्/भगनेत्रं अपहन्ति, ભક્તિ પ્રતિપાદક સૂત્ર.
अप+हन्+ट/भगालं नृकपालं भूषणत्वेनास्त्यस्य इति) भक्ष (चु. उभ. स. सेट-भक्षति+ते/भ्वा. उभ. स. महावि, शिव.
सेट- भक्षयति-ते) भक्षए२. सावं. ४ - भगण पं. (भानां नक्षत्राणां गणः समहः भसंज्ञितो गणः
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि-पञ्च० १। वा) मा२ शिमोनो समूह, पार शिमोनो भक्ष पुं., भक्षण न., भक्षिका स्री., भक्ष्य न. (भक्ष्+ ભોગ્યકાળ, છન્દ શાસ્ત્ર પ્રસિદ્ધ ભગણ. भावे कर्मणि वा घञ्/भक्ष+भावे ल्युट/भक्ष अर्हादौ भगदत्त पुं. (भगमैश्वर्यं दत्तमस्मै इति) १२७सुनो गम्ये भावे ण्वुल भक्ष+यत्) ulg, मोन, मो२।४- मे पुत्र.
वायोग्य पार्थ -भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव भगदा (स्त्री.) तिस्वामीन अनुय२ . भातृा. कारणम-हितो० ११५५।
भगदेव पुं. (भगेन दीव्यति, दिव्+अच्) 50भी पुरुष. भक्षक त्रि. (भक्षयति, भक्ष्+ण्वुल्) (भक्षा ४२नार, भगदैवत न. (भगो योनिदैवतं देवता यस्य) पूर्वा मानार, २.२iतियु.
झल्गुनी नक्षत्र. भक्षकार पुं. (भक्षं करोति, भक्ष+कृ+अण्) भी.815 भगनन्दन पुं. (भगेन ऐश्वर्येण नन्दनः) अश्वथा जनावनार, 58.
આનંદવાળા વિષ્ણુ. भक्षटक पुं. (भक्ष्+बा. अटन्, संज्ञायां कन्) गोम. भगनन्दा (स्त्री.) suतिस्वामीनी अनुय२ मे. भातृ.. भक्षणीय भक्षितव्य, भक्ष्य त्रि. (भक्ष+कर्मणि अनीयर्/ | भगनेत्र (पुं.) ते नामना. . हैत्य. भक्ष्+तव्यच्/भक्ष्+कर्मणि ण्यत्) भक्षा ४२वायोग्य, भगन्दर (पुं.) (भगं गुह्यमुष्कमध्यस्थानं दारयति, योग्य. (न.) जो२४, tuj..
दृ+णिच्+खश् मुम्, खचि इस्वः) ते. नामनी मे. भक्षपत्रा स्त्री. (भक्षं भक्षणीयं पत्रमस्याः) नागवेल. રોગ-ગુદા અને વૃષણની વચ્ચે થતું ગૂમડું. भक्षयन्, भक्षयमाण त्रि. (भक्ष्+णिच्+शतृ/भक्ष्+ | भगभक्त त्रि. (भगे धने भगस्य वा भक्तः) धनमा णिच्+शानच्) मक्ष ४२तुं, मातुं.
.. भासत, धननो मत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org