________________
१६०२
भगभक्षक त्रि. ( भगेन तद्व्यापारोपपादनेन भक्षति | भक्षू+ण्वुल्) खश-माशु स्त्री-पुरुषने परस्पर મેળવી આપનાર દલાલ, કુટણનો ધંધો ક૨ના૨. भगवत्, भगेश पुं. (भगं अस्त्यस्य मतुप् मस्य वः / भगस्य ईशः ) समग्र सैश्वर्य, वीर्य, यश, लक्ष्मी, ज्ञान अने વૈરાગ્ય – એવા છ પ્રકા૨ની વિભૂતિ ભોગવનાર ५२भेश्व२- अथ भगवान् कुशली काश्यपः ? श० ५। -भगवन् ! परवानयं जनः रघु० ८ । ८९ । जुद्धदेव. (त्रि. भग+ अस्त्यर्थे मतुप् मस्य वः) खैश्वर्यवान, धनवान, सारा नसीजवाणुं.
भगवती स्त्री. ( भगवत् + स्त्रियां ङीप् ) दुगवि, श्रीमती, सरस्वती - सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा - पौराणिकाः । सारा नसीजवाणी स्त्री. भगवद्गीता स्त्री. ( भगवता गीता ) 'महाभारत'ना
'ભીષ્મપર્વ'માં આવતો અઢાર અધ્યાયનો એક ગ્રન્થ. भगवद्दृश्य त्रि. ( भगवानिव दृश्यते, दृश्+कर्मण क्यप्) ભગવાન તુલ્ય.
भगशास्त्र न. ( भगव्यापरबोधकं शास्त्रम्) अमशास्त्र. भगहन् पुं. (भगमैश्वर्यं संहारकाले हन्ति, हन्+ क्विप्) विष्णु
भगाङ्कुर पुं. (भगे गुह्यस्थानेऽङ्कुर इव) हरसनो रोग. भगाधान न. (भगस्य आधानम्, आ+धा + ल्युट् ) મહાત્મ્યનું સ્થાપન, સૌભાગ્ય.
भगाल न. ( भज् + कालन् न्यङ्का. कुत्वम्) भाशसनुं मायुं भाासनी जोपरी..
भगिनिका, भगिनी, भग्नी स्त्री. ( भगिनी + कन्+टाप् इत्वम् / भगं यत्नः पित्रादितो द्रव्यादानेऽस्त्यस्याः इनि ङीप् / भगनी पृषो०) जन भगिनीपति, भग्नीपति पुं. ( भगिन्याः, भग्न्याः पतिः ) जनेवी, जननो पति
शब्दरत्नमहोदधिः ।
भगीरथ (पुं.) सूर्यवंशमा पेछा थयेल खेड राम. भगीरथपथ, भगीरथप्रयत्न (पुं.) लगीरथनो प्रयत्न
એટલે અત્યંત દુષ્કર કાર્યને કરવાના પ્રયાસને આલંકારિક રીતે પ્રગટ કરવા માટે વપરાય છે તે. भगोल पुं. (भानां नक्षत्राणां गोल: गोलाकारः पदार्थः) राशियल, नक्षत्रमंडल..
भगोस् (अव्य.) संबोधनार्थे सत्डारपूर्वक जोलाववामां वपराय छे.
भग्न त्रि. (भञ्ज्+क्त) लांगेसुं, तूटेल, डारेल, अपमान पाभेल- पिनाकिना भग्नमनोरथा सती - कुमा० ५1१1 - क्षत्राणि रामः परिभूय रामात् क्षत्राद् यथाऽभ्यजत
Jain Education International
[भगभक्षक-भङ्गाकट
स द्विपेन्द्रः- नै० २२ । १३३ । (पुं. भज्यते आमर्द्यते, भञ्ज् + क्त) ते नामनो खेड रोग.
भग्नपाद (न.) भेन तृतीयांश अन्य राशिमां गयेलो હોય છે તેવું નક્ષત્ર.
भग्नपृष्ठ त्रि. (भग्नं पृष्ठं यस्य) भांगेली पीठवाणुं, सन्मुख
भग्नप्रक्रम पुं. (भग्नः प्रक्रमो यत्र ) अव्यनो खेड वाडयघोष, अनुक्रमनो लंग.
भग्नसन्धि पुं., भग्नसन्धिक त्रि. ( भग्नः सन्धिर्यत्र / भग्नः सन्धिर्यस्य कप्) मां सांधा लांगे छे ते खेड रोग (त्रि.) लांगेला सांध वाणुं. भग्नसन्धिक न. ( भग्नः सन्धिः सन्धानमवयवयोजनमत्र)
छा.स.
भग्नात्मन् पुं. (भग्नः क्रमेण हीन आत्मा देहो यस्य) यन्द्र, यूर.
भग्नाश त्रि. ( भग्ना आशा यस्य) हताश, मांगेली आशावाणुं, निराश.
भग्नोद्यम त्रि. (भग्नः उद्यमो यस्य) निष्ण उद्यभवाणु, झेगर उद्योगवाणुं -'मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः' - सुभाषिते ।
भङ्कारी स्त्री. ( भमित्यव्यक्तशब्दं करोति, कृ + अण् + गौरा. ङीष्) लभरी, डांस..
भक्ति स्त्री. ( भञ्ज् + क्तिन्) तूटवु, डाउडनुं तूटवु. भङ्ग पुं. (भज्यते भञ्ज् + कर्मणि भावादौ च घञ्) तरंग, भोभुं, पराभ्य, डावुं ते, खंड, टुडडी - वार्यर्गलाभङ्ग इव प्रवृत्तः - रघु० ५:४५ । - पुष्पोच्चयः पल्लवभङ्गभिन्नःकुमा० ३ । ६१ । खे भतनो रोग, डुटिलता, भय, પત્રરચના-કપાળ વગેરેમાં અર્ચા કાઢવામાં આવે છે તે, गमन, गति, पाशीनुं नीडजवुं ते, शश, घास, धान्य, हर रोग, अपमान. भङ्गकार पुं. ( भङ्ग + कृ + अण्) अविक्षित राभनो खेड पुत्र, सत्रात राभनो खेड पुत्र ( त्रि.) भांगनार, હરાવનાર, અપમાન કરનાર, ભંગ કરનાર. भङ्गवासा स्त्री. ( भङ्गे सति वासः सौरभं यस्याः ) ३५६२. भङ्गसार्थ त्रि. ( भङ्गस्तद्युतः सार्थः मायायुतत्वात्
सप्रयोजनः ) सुटिल, वर्ड, अप्रामाणिक, सुय्युं-सजाउ. भङ्गा स्त्री. (भज्यते, भञ्ज् + बाहु. घञ्+टाप्) (लांग, नसोतर.
भङ्गाकट न. ( भङ्गायाः रजः, भङ्गा + रजसि कटच्) खेड भतनुं औषध, लांगनी २४, लांग.
For Private & Personal Use Only
www.jainelibrary.org