Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 755
________________ १५६२ शब्दरत्नमहोदधिः। [बकचर-बडिश ५५. बकचर त्रि. (बक इव चरति, चर्+ट) पानी. | बकुला स्त्री. (बकुल+स्त्रियां टाप्) ड वनस्पति, આચરણ કરનાર, બગલાના જેવા વર્તનવાળું, सावी.. બગભગત. बकुली स्त्री. (बकुल+गौरा. ङीष्) वनस्पति 51stel.. बकचिञ्चिका स्त्री. (बकवर्णा चिञ्चिका) मे. तनु बकुश पुं. (बउस, जै. प्रा.) शरीर तथा 64.5२४॥नी. माछा.. | શોભા કરવાવડે મૂળ ગુણમાં દોષ લગાડી ચારિત્રને बकजित, बकनिषूदन, बकवैरिन्, बकशत्रु, बकारि મલિન કરનાર સાધુ, એ નામનો એક દેશ. पुं. (बकं जितवान्, जि+क्विप् तुक्/निषूदयति+हन्ति बकेरुका स्त्री. (बकानां बकसमूहानां ईरुकं गतिर्यत्र) सुदि+ल्यु, बकस्य निषूदनः/बकस्य तन्नामासुरस्य બગલાની પંક્તિ, નાનું બગલું, પવનથી વાંકી વળેલી वैरी/बकस्य शत्रुः/बकस्य तदाख्यासुरस्य अरिः) ___ उनी. जी. i3व भीमसेन, श्रीकृष्णा- तदा बकारिं सुरलोकवासिनः | बकोट (पुं.) जगतो. समाकिरन्नन्दनमल्लिकादिभि:-भाग० १०।११।५२। | बकोटी स्त्री. (बकोट+स्त्रियां जाति. ङीष्) मग.. बकदर्शिन् त्रि. पुं. (बकवत्पश्यति, दृश+णिनि। | बटु (पु.) छो.४२. (मास. रीने. ति२२२ समi, बक+दृश्+णिनि) जगवानी. ५४ लोनार, २६ भ3- चाणक्यबटुः । (.) भूतर ५६.. बढ़ (भ्वा. प. अ. सेट-बठति) uj, समर्थ. डो-थ बकदर्शिनी स्त्री. (बकदर्शिन्+स्त्रियां ङीप्) अमृती. __-वीरो योद्धं समर्थः स्यात् । बकधूप पुं. (बक इव शुभ्रवर्णो धूपः) 2. तना बड् (भ्वा. प. अ. सेट-बडति) Mamu 2, समर्थ __, वृद्धिपाम. बकपञ्चक न. (बकोपलक्षिताः पञ्च तिथयो यत्र बड़वा स्त्री. (बलं वाति, वा+क+टाप् लस्य डः) कप्) ति. सु६ मनियारसथी. पाय तिथि घो.31- वडवानां तु शुद्धानां चन्द्रांशुसमवर्चसाम्'तत्रैकादश्यादितिथिपञ्चके बकपञ्चकम । बकोऽपि महा० ११२२२।४५। ऊ3, हासी, अश्विनी नक्षत्र. तत्र नाश्रीयान्मत्स्यं चैव कदाचन ।' बडवाकृत, बडवाहत पुं. (बडवया दास्याः कृतः हृतः) मे तनो हास-या४२. भक्तदासश्च बकपुष्प पुं. (बक इवाऽभं पुष्पं यस्य) साथियानु विज्ञेयस्तथैव वडवाकृतः- नारदः । बकवृत्ति त्रि. स्त्री; बकवृत्तिन् त्रि., बकव्रत न. (बकस्येव बडवाग्नि, बडवानल, बडवामुख पुं. (बडवायाः स्वार्थसाधिका वृत्तिर्यस्य, स्त्री. बकस्य इव वृत्तिः। समुद्रस्थितायाः घोटक्याः अग्निः/बडवायाः अनलः। बक+वृत्+अस्त्यर्थे णिनि/बकस्येव व्रतम्) न बडवायाः मुखं स्थानत्वेनास्त्यस्य अच्) समुद्रमा घोडीन भुसमांथा. नी..तो. दाग्नि- सा ठेवतनवाणु, जामत, हमी- अधोदृष्टिनैष्कृतिकः यथैवार्णवगता तथैव बडवामुखे-हरिवंशे ९७।२२। स्वार्थ साधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतधरो વડાનલ. मतः-मनु० ४।१९६। । बडवामुख न. पुं. (बड़वायाः मुखम्) घो..नु भो (पुं.) बकाची (स्त्री.) तनु भा .. ते नमन। मडाव- तस्य देवस्य यद् वक्त्रं समुद्रे बकी, बकोटी स्त्री. (बक+स्त्रियां जाति. ङीष्/स्त्रियां तदतिष्ठते । बडवामुखेति विख्यातं पिबत्तोयमयं जाति डीप) जगदी.. हविः-महा० ८७।२००।१११। ते. नामे मे. हेश. बकुर त्रि. (भयङ्कर पृषो.) मयं.४२. (पुं. भास्कर पृषो.) बडवासुत पुं. द्वि. (बडवायाः घोडकीरूपायाः त्वष्ट्रसुतायाः सूर्य, मान्नु . सुतौ) ने अश्विनी कुमारी. बकुल, बकूल पुं. (बङ्कते, बकि-कौटिल्ये+उरच्-ऊरच् बडिश न., बडिशी स्त्री. (बलिनो मत्स्यान् श्यति प्रत्ययरेफस्य लः नलोपः) मोरस.दीनु 03, (वि.समय नाशयति, शा+क, लस्य डत्वम्/बडिश+गौरादि. મુજબ-તરુણીઓ જો મદિરાનો કોગળો એ ઝાડ ङीष्) नानां भ७८ ५33वान 2.5 यंत्र- यस्ते 6५२ छांट तो तेने भरी 2ी नी.जे.) -बकुलं कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत् मधुरं ग्राहि दन्तस्थैर्यकरं परम् । उपासन तिला.. | पुत्र ! तं विद्यात् ब्राह्मणर्षभम् -महा० १।२८।१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838