Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
शब्दरत्नमहोदधिः ।
१५६९
बलवत्ता,
बलशालिता स्त्री, बलवत्त्व, बलशालित्व | बलाकिन् (त्रि.) (बलाका+व्रीह्या इनि) अगवानी न. ( बलवतो - बलशालिनो वा भावः तल्+टाप्-त्व)
बलवत्ता—बलाभ्र]
બળવાનપણું, જોરાવરપણું.
बलवर्द्धन त्रि. (बलं वर्द्धयति, वर्ष् + णिच् + ल्यु) जजने वधारनार, शेर वधारनार (पुं.) उत्सन अथवा ઉપાકર્મનો સ્થંડિલાગ્નિ.
बलवर्द्धिन् त्रि. (बलं वर्द्धयति, बल् + वृध् + णिनि) जजने વધારનાર, સામર્થ્ય વધારનાર.
बलवर्द्धिनी स्त्री. (बलं वर्धयति, वृध् + णिनि + ङीप् ) वड औषधि.
बलवल्लभा
स्त्री. (बलस्य वल्लभा) ६३, महिरा બળરામની વહાલી સ્ત્રી વગેરે. बलवसा (स्त्री.) गंध.
बलविन्यास पुं. (बलानां सैन्यानां विशेषेण दुर्भेद्यत्वेन न्यासः स्थापनम् ) सैन्यनी व्यूहरचना, स२४२नी गोहवशी..
बलव्यापृत त्रि. ( बलवाउय, जै.प्रा.) सैन्यमां बागी ગયેલ, લશ્કરમાં પરોવાઈ ગયેલ. बलशालिन्, बलाढ्य, बलिन् त्रि. ( बलेन शालते, शल्+ णिनि / बलेन आढ्यः / बल + अस्त्यर्थे इनि) जणवान, भेरावर.
बलस्थिति स्त्री. (बलस्य स्थितिः) (२४२नी छावशी, સૈન્યનો પડાવ.
बलहन् पुं. (बलनामानमसुरं बलं वा हन्ति, हन्+टक्) इन्द्र, शरीरमा रहेस हुई धातु, जनराम. बलहीन त्रि. ( बलेन हीनः) उभभेर, निर्माण.. बलहीनता स्त्री, बलहीनत्व (न.) निर्जनता, उभभेरी. बला स्त्री. (बलं कार्य्यत्वेनास्त्यस्य अच्+टाप्) ते
નામની ભ્રુપ વનસ્પતિ, વિશ્વામિત્રે રામ-લક્ષ્મણને આપેલો ‘બલા’ નામનો શક્તિસંપન્ન મંત્રયોગ જે अस्त्रविद्या नामथी प्रसिद्ध छे -तौ बलातिबलयोः प्रभावतः रघु० ११ । ९ । (स्त्री.) नागरवेस, जसहारा, वावडिंग, भ्यंती वनस्पति, पृथ्वी, लक्ष्मी. बलाक पुं. (बलेन अकति, बल + अक् + अच्) जगलो. बलाका स्त्री. (बलका + स्त्रियां टाप्) जगली, जगसानी
२ - 'सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः 'मेघदूते ९ । अभुडी - मैथुननी ईच्छावाजी स्त्री, प्रिया. बलाकाश्व (पुं.) ते नामनो खेड राम.
Jain Education International
हावा -कालिके निबिडा बलाकिनी - रघु० ११।१५ । બગલીવાળું, કામુકી સ્ત્રીવાળું. (પું.) તે નામે એક ધૃતરાષ્ટ્રનો પુત્ર.
बलाङ्गक पुं. (बलयुक्तमङ्गमत्र कप्) वसन्तद्वाज. बलाञ्चिता स्त्री. (बलेन अञ्चिता) जगरामनी वीए. बलाट पुं. (बलाय तानाय अटति गच्छति उदरं, अट्+अच्) भग
बलात् अव्य. (बलं सामर्थ्यं कारणत्वेनातति, अत्+क्विप् निपा.) जणथी -बलान्निद्रा समायाता - पञ्च० ११ हृदयमदये तस्मिन्नेवं पुनर्वलते बलात्- गीत० ७ । भेरसमयी - बालात् संदूषयेद् यस्तु परभार्यां नरः क्वचित् - मात्स्ये २०१ अ० । ४थी. बलात्कार पुं. (बलात्+कृ+भावे घञ्) जजपूर्व - बलात्कारेण निर्वर्त्य० । शापयन्त्रित पौलस्त्य - बलात्कारकचग्रहैः- रघु० १० । ४७ । ४थी 5. बलात्मिका स्त्री. (बलमेवात्मा स्वरूपं कारणत्वात् यस्याः
कुं
कप्) खेड भतनुं सूरम्भुजी डूस, हस्तिशंडी वृक्ष. बलादि (पुं.) पाशिनीय व्यारा प्रसिद्ध खेड शब्द गए। (१) 'बल, चुल, नल, दल, वट, लकुल, उरल, पुल, मूल, उल, डुल, वन, कुल' इति । (२) 'बल, उत्साह, उद्भास, उद्वास, उदास, शिखा, कुल, चूडा, सुल, कूल, आयाम, व्यायाम, उपयाम, आरोह, अवरोह, परिणाह, युद्ध' इति ।
बलाद्या स्त्री. (बलाय आद्या श्रेष्ठा) ते नामे क्षुप वनस्पति.
-
For Private & Personal Use Only
-
बलाध्यक्ष पु. ( बलस्य अध्यक्षः) सेनाधिपति. बलानुज पुं. (बलस्य बलरामस्य अनुजः) श्रीकृष्ण. बलान्वित त्रि. ( बलेन अन्वितः) जजवान, सेना सहित, સૈન્ય યુક્ત.
बलापकर्षम् (अव्य.) जलात्कारथी, डुठथी. बलापञ्चक न. ( बलायाः पञ्चकम् ) जला-महाजसानागजसा-अतिजसा-जसा से पांथ औषधि बलाबलाधिकरण न. ( बलं च अबलं च ते अधिक्रियेतेऽस्मिन् अधि + कृ + आधारे ल्युट् ) તુલનાત્મક શક્તિ જેમાં છે અને અસમર્થતા, આકાંક્ષાઅનાકાંક્ષા રૂપ બળાબળનો નિશ્ચય કરાવનાર वैमिनिने दुहेल खेड न्याय समय एव करोति बलाबलम् - शिशु० ६।४४ । बलाभ्र पुं. (बलमेवाभ्राणि) वा ३५ सैन्य.
www.jainelibrary.org
Loading... Page Navigation 1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838