Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 772
________________ बाध्यमान—बालखिल्य] बाध्यमान त्रि. ( बाध् + यक् + कर्मणि शानच् ) पीडातुं विघ्न उरातुं, रोअतुं, खडावातुं विघ्न पुरातुं. बान्धकिनेय पुं. (बन्धक्या: अपत्यं ढक् इनङ् च) વ્યભિચારિણીનો પુત્ર, વર્ણસંકર. शब्दरत्नमहोदधिः । बान्धव पुं. (बन्धुरेव, बन्धु + स्वार्थे अण्) बन्धु २७६ જુઓ, પિતા અને માતાનો સંબંધી ભાઈ, મામો કે डाडी वगेरे - यस्यार्थास्तस्य बान्धवाः- हितो० १। - धनेभ्यः परो बान्धवो नास्ति लोके - सुभा० । दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठतेमृच्छ० १।३६ । (त्रि. बन्धोरिदं बन्धु + अण्) बंधुनुं, બન્ધુ સંબંધી. बाभ्रवी स्त्री. (बभ्रोर्महादेवस्य पत्नी, बभ्रु+अण् + ङीष् ) हुर्गादेवी.. बाभ्रव्य (पुं.) ते नामनो से ऋषि बारकीर (पुं.) द्वारगाडी, ब्राह्मण, ू, आरति उतारेलो धोडी. बार्बीर पुं. (बार्बटी +रा+क) साई धातु, जांजानी गोटली, नवो अंडुर, वेश्यानी पुत्र. बार्ह त्रि., बाही स्त्री. (बर्ह + अण्) भोरनां चींछांनां ચંદ્રકોથી બનેલું. बार्हत न. ( बृहत्याः फलम्, प्लक्षा० अण्) बृetiलोरींगशीनुं इ. (त्रि. बृहत्यां भवः, बृहती + अञ्) બૃહતીમાં થનાર. बार्हदग्न पुं. (बृहदग्नेरपत्यं कण्वा, अण्) बृहन्नि નામના ઋષિનો પુત્ર. बार्हद्रथ, बार्हद्रथि पुं. (बृहद्रथस्यापत्यं शैषिकोऽण् इञ् वा) बृहद्रथ राभनो पुत्र, राभ ४रासंधनुं पितृपर5 नाम (त्रि. बृहद्रथस्येदं, बृहद्रथं + अण्) બૃહદ્રથનું, બૃહદ્રથ રાજા સંબંધી. बार्हस्पत पुं. (बृहस्पतेरिदम्, बृहस्पति + अण्) बृहस्पतिनुं, बृहस्पति संबंधी संवत्सर वगेरे. (त्रि. बृहस्पतिर्देवताऽस्य, अण्) बृहस्पति भेनो हेव छे તેવું હવિષ. बार्हस्पत्य त्रि. (बृहस्पतेरिदं स देवताऽस्य वा पत्यन्तत्वात् यक्) बृहस्पति साथै संबंधित बृहस्पतिनुं नास्ति भत- स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः । नैयायिकस्त्वक्षपादो योग: सांख्यस्तु कापिलः ।। वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः । चार्वाको लोकायतिकश्चैते षडपि तार्किकाः- हेमचन्द्रः | Jain Education International १५७९ बार्हिण त्रि. (बर्हिणो विकारः ताला अण) भोरनो विहार. बाल पुं. न. (बलति, बल्+ण) ते नामे खेड सुगन्ध द्रव्य, सुगन्धिवाणी-जस (पुं.) छोडरो-जाण बालेन स्थविरेण वा मनु० ८।७० । बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति - विक्रम० २।७। खे ४ रीते बालमन्दारवृक्षः - मेघ० ७५। मस्तना વાળ-કેશ, ઘોડાનું બચ્ચું, ઘોડાનું પૂંછડું, પાંચ વર્ષનો હાથી, હાથીનું પૂછડું, નાળિયેર, હરકોઈ પશુનું પૂંછડું, चंद्र - पुपोष वृद्धिं हरिदीधितेरनुप्रवेशादिव बालचन्द्रमाः - रघु० ३।२२। (त्रि. बालाति, बाल् + अच्) भूर्खखज्ञानी, छोड़रु. - बालादपि सुभाषितं ग्राह्यम्-मनु० २।२३९। सोण वर्षनी वय सुधीनुं -बाल आषोडशाद् वर्षात्-नारदः । बालक पुं. (बाल+स्वार्थे क) छोरो, वींटी डे खांगणीनुं आभूषण, देश, हाथीनुं पूंछडु, घोडानुं पूंछडु, सुगन्धीवाणी-जस. (न. बाल + संज्ञायां कन् ) સુગન્ધીવાળો-ખસ, પારિહાર્ય-હસ્તભૂષણ કડું, કંકણ वगेरे. बालकता स्त्री, बालकत्व न. ( बालकस्य भावः तल्+टाप्-त्व) जसपशु. बालकप्रिय त्रि. ( बालकः प्रियो यस्य) जाजड भेने પ્રિય હોય તે. बालकप्रिया स्त्री. (बालकं प्रीणाति, प्री+क+टाप्) ६न्हरवर, डे बालकुन्द न. ( बालं च तत् कुन्दं च ) यमेसीनी जीलेली नवी जी - अलके बालमुकुन्दानुविद्धम्मेघ० ६५ । बालकेशी स्त्री. ( बालकेश + स्त्रियां ङीप् ) खेड भतनुं घास. बालकृमि पुं. (बालानां कृमि:) देशनो डीडी-भू. बालक्रीडन, बालक्रीडनक न. ( बालः क्रीडत्यनेन, क्रीड् + करणे ल्युट् / क्रीड् + ल्युट्, स्वार्थे कप्) झोडी, २. (त्रि. बालः क्रीडत्यनेन, क्रीड्+ल्यु) सडने રમવાનું સાધન. बालखिल्य (पुं. बहु.) 'भाईडेयपुराश'भां वएर्शन रेसा अंगूठाना पर्व ठेवा साठ भर भुनिखो- बालखिल्यास्तु अङ्गुष्ठपरिमिताः षष्ठिसहस्रसंख्याकाः । प्रा. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838