________________
बाध्यमान—बालखिल्य]
बाध्यमान त्रि. ( बाध् + यक् + कर्मणि शानच् ) पीडातुं विघ्न उरातुं, रोअतुं, खडावातुं विघ्न पुरातुं. बान्धकिनेय पुं. (बन्धक्या: अपत्यं ढक् इनङ् च) વ્યભિચારિણીનો પુત્ર, વર્ણસંકર.
शब्दरत्नमहोदधिः ।
बान्धव पुं. (बन्धुरेव, बन्धु + स्वार्थे अण्) बन्धु २७६ જુઓ, પિતા અને માતાનો સંબંધી ભાઈ, મામો કે डाडी वगेरे - यस्यार्थास्तस्य बान्धवाः- हितो० १। - धनेभ्यः परो बान्धवो नास्ति लोके - सुभा० । दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठतेमृच्छ० १।३६ । (त्रि. बन्धोरिदं बन्धु + अण्) बंधुनुं, બન્ધુ સંબંધી.
बाभ्रवी स्त्री. (बभ्रोर्महादेवस्य पत्नी, बभ्रु+अण् + ङीष् ) हुर्गादेवी..
बाभ्रव्य (पुं.) ते नामनो से ऋषि बारकीर (पुं.) द्वारगाडी, ब्राह्मण, ू, आरति उतारेलो धोडी.
बार्बीर पुं. (बार्बटी +रा+क) साई धातु, जांजानी गोटली, नवो अंडुर, वेश्यानी पुत्र.
बार्ह त्रि., बाही स्त्री. (बर्ह + अण्) भोरनां चींछांनां ચંદ્રકોથી બનેલું.
बार्हत न. ( बृहत्याः फलम्, प्लक्षा० अण्) बृetiलोरींगशीनुं इ. (त्रि. बृहत्यां भवः, बृहती + अञ्) બૃહતીમાં થનાર.
बार्हदग्न पुं. (बृहदग्नेरपत्यं कण्वा, अण्) बृहन्नि નામના ઋષિનો પુત્ર.
बार्हद्रथ, बार्हद्रथि पुं. (बृहद्रथस्यापत्यं शैषिकोऽण् इञ् वा) बृहद्रथ राभनो पुत्र, राभ ४रासंधनुं पितृपर5 नाम (त्रि. बृहद्रथस्येदं, बृहद्रथं + अण्) બૃહદ્રથનું, બૃહદ્રથ રાજા સંબંધી. बार्हस्पत पुं. (बृहस्पतेरिदम्, बृहस्पति + अण्) बृहस्पतिनुं, बृहस्पति संबंधी संवत्सर वगेरे. (त्रि. बृहस्पतिर्देवताऽस्य, अण्) बृहस्पति भेनो हेव छे તેવું હવિષ.
बार्हस्पत्य त्रि. (बृहस्पतेरिदं स देवताऽस्य वा पत्यन्तत्वात् यक्) बृहस्पति साथै संबंधित बृहस्पतिनुं नास्ति भत- स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः । नैयायिकस्त्वक्षपादो योग: सांख्यस्तु कापिलः ।। वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः । चार्वाको लोकायतिकश्चैते षडपि तार्किकाः- हेमचन्द्रः |
Jain Education International
१५७९
बार्हिण त्रि. (बर्हिणो विकारः ताला अण) भोरनो विहार.
बाल पुं. न. (बलति, बल्+ण) ते नामे खेड सुगन्ध द्रव्य, सुगन्धिवाणी-जस (पुं.) छोडरो-जाण बालेन स्थविरेण वा मनु० ८।७० । बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति - विक्रम० २।७। खे ४ रीते बालमन्दारवृक्षः - मेघ० ७५। मस्तना વાળ-કેશ, ઘોડાનું બચ્ચું, ઘોડાનું પૂંછડું, પાંચ વર્ષનો હાથી, હાથીનું પૂછડું, નાળિયેર, હરકોઈ પશુનું પૂંછડું, चंद्र - पुपोष वृद्धिं हरिदीधितेरनुप्रवेशादिव बालचन्द्रमाः - रघु० ३।२२। (त्रि. बालाति, बाल् + अच्) भूर्खखज्ञानी, छोड़रु. - बालादपि सुभाषितं ग्राह्यम्-मनु० २।२३९। सोण वर्षनी वय सुधीनुं -बाल आषोडशाद् वर्षात्-नारदः ।
बालक पुं. (बाल+स्वार्थे क) छोरो, वींटी डे खांगणीनुं आभूषण, देश, हाथीनुं पूंछडु, घोडानुं पूंछडु, सुगन्धीवाणी-जस. (न. बाल + संज्ञायां कन् ) સુગન્ધીવાળો-ખસ, પારિહાર્ય-હસ્તભૂષણ કડું, કંકણ
वगेरे.
बालकता स्त्री, बालकत्व न. ( बालकस्य भावः तल्+टाप्-त्व) जसपशु.
बालकप्रिय त्रि. ( बालकः प्रियो यस्य) जाजड भेने પ્રિય હોય તે.
बालकप्रिया स्त्री. (बालकं प्रीणाति, प्री+क+टाप्) ६न्हरवर, डे
बालकुन्द न. ( बालं च तत् कुन्दं च ) यमेसीनी जीलेली नवी जी - अलके बालमुकुन्दानुविद्धम्मेघ० ६५ ।
बालकेशी स्त्री. ( बालकेश + स्त्रियां ङीप् ) खेड भतनुं
घास.
बालकृमि पुं. (बालानां कृमि:) देशनो डीडी-भू. बालक्रीडन, बालक्रीडनक न. ( बालः क्रीडत्यनेन,
क्रीड् + करणे ल्युट् / क्रीड् + ल्युट्, स्वार्थे कप्) झोडी, २. (त्रि. बालः क्रीडत्यनेन, क्रीड्+ल्यु) सडने રમવાનું સાધન. बालखिल्य (पुं. बहु.) 'भाईडेयपुराश'भां वएर्शन रेसा अंगूठाना पर्व ठेवा साठ भर भुनिखो- बालखिल्यास्तु अङ्गुष्ठपरिमिताः षष्ठिसहस्रसंख्याकाः ।
प्रा.
For Private & Personal Use Only
www.jainelibrary.org