Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
बुद्धपुराण-बुध
शब्दरत्नमहोदधिः।
१५८७
बुद्धपुराण न. (बुद्धस्याविर्भावज्ञापकं पुराणम्) युद्धना | बुद्ध्यवज्ञान न. (बुद्धेरवज्ञानम्) sी. सम४नो આવિભવને જણાવનારું પુરાણ.
તિરસ્કાર કરવો અથવા તેને વિશે હલકો વિચાર बुद्धान्त पुं. (बुध्+भावे क्त, बुद्धस्य अन्तः परिच्छेदः) al. -अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । જીવની એક અવસ્થા-જાગ્રદવસ્થા.
प्राप्नोति बुद्ध्यवज्ञानमपमानं च पुष्कलम्-पञ्च० बुद्धि स्त्री. (बुध्यतेऽनया, बुध+क्तिन्) 24.5, बुद्धि, १।६३।
su, प्रतिमा- तीक्ष्णा नारुन्तुदा बुद्धिः-शिशु० २।१०९। बुदबुद न. (बुद्+क पृषो. द्वित्वम्) पानी वि२, -शास्त्रेष्वकुण्ठिता बुद्धिः-रघु० १।१९। सांध्यम स પરપોટો, ગર્ભની એક અવસ્થા. પચીસ તત્ત્વો પૈકી સુખદુઃખાદિ અનિષ્ટ ધર્મવાળું | बुद्बुद (पुं.) ५२५ोटो- सततं जातविनष्टाः पयसामिव બીજું તત્ત્વ તે પ્રકૃતિપરિણામ, વેદાન્તવાદીઓના મતથી बुबुदाः पयसि-पञ्च० ५७। निश्चयात्म वृत्तिवाणु, मन्त:४२९-मन- मूढः । बुध (भ्वा. प. स. अनिट-बोधति/भ्वा. उभ. स. सेटपरप्रत्ययनेयबुद्धिः-मालवि० १।२। ते. ना. धमनी. बोधति- ते/दिवा आ. स. अनिट-बुध्यते) teej, में. पत्नी, Aquaj, शन- बुद्धिर्यस्य बलं तस्य- जोध थवो- क्रमादमुं नारद इत्यबोधि सः-शिशु० हितो० २।१२२। भावना, वियार, भाव- दूरात् । १।३। -नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्म
तमवलोक्य व्याघ्रबुद्ध्या पलायन्ते-हितो० ३। न्यसिपत्रवृक्षम्- रघु० १४।४८। -हिरण्मयं हंसमबोधि बुद्धिकाम त्रि. (बुद्धिं कामयते, कामि+अण्) बुद्धिने. नैषधः-नै० १११७ । -अपि लडितमध्वानं बुबुधे न ઈચ્છનાર.
बुधोपमः-रघु० १।४७ । 'गृत. थ, सयेत थj, बुद्धिकामा स्त्री. (बुद्धिकाम+स्त्रियां टाप्) suति स्वामीनी सून. 8j -दददपि गिरमन्तबुध्यते नो मनुष्यःઅનુચર એક માતૃકા.
शिशु० ११।४। -ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषःबुद्धिजीवन् त्रि. (बुद्ध्या जीवति, जीव्+णिनि) बुद्धि रघु० १०।६। इशथी सयेत. थj, डोशम भाव
રૂપ ઉપાયથી જીવ પર, બુદ્ધિથી આજીવિકા ચલાવનાર. -शनैरबोधि सुग्रीवः सोऽलुञ्चीत् कर्णनासिकाम्-भट्टि० बुद्धितस् अव्य. (बुद्धि+पञ्चम्यर्थे तसिल्) बुद्धिथी, १५।५७। मभिप्राय, आपको, पशियित ४२वा - सथी, डोशियारीथी.
बोधयन्तं हिताहितम्-भट्टि० १८१८२। अनु+बुध् - बुद्धिभृत्, बुद्धिभत् त्रि. (बुद्धिं बिभर्ति, भृ+क्विप् જાણવું, શીખવું, જાણીને સચેત થવું, ધ્યાન દેવરાવવું
तुक् च/बुद्धिरस्त्यस्य मतुप्) प्रशावान, ससवाणु, -आयें ! सम्यगनुबोधितोऽस्मि -शकुं० १। अव+बुध्बुद्धिमान, आधुं.
सम४, सूचित २j, पश्यिय आपको -ब्रह्मचोदनानुबुद्धिरहित, बुद्धिहीन त्रि. (बुद्ध्या रहितः-हीनः/भावः पुरुषमवबोधयत्येव केवलम्-शारी० । 6613j,
तल+टाप-त्व) AT&-., सुद्धि विनानु, अव.. ४०॥3. उद्+बुध्- भाव, लोधन २j, बुद्धिरहितता, बुद्धिहीनता स्त्री., बुद्धिरहितत्व, उत्तेति. २. ३aj, Manj. नि+बुध् -guj
बुद्धिहीनत्व न. (बुद्धिरहितस्य भावः तल्+टाप्- सम - निबोध साधो ! तव चेत् तहलम
त्व/बुद्धिहीनस्य) ॐ२लितपj, बुद्धि विना५j. कुमा० ५।५२। भान, विया२ ४२वी, समxj. बुद्धिलक्षण न. बुद्धलक्षणम्) बुद्धिमत्त भार प्रतिमा- प्र+बुध्- ३साव, सराव, भीम- साभ्रेऽह्रीव
[ यिन- प्रारब्धस्यान्तर्गमनं द्वितीयं बुद्धिलक्षणम् । स्थलकमलिनी न प्रबुद्धां न सुप्ताम् -मेघ० १० । बुद्धिवैभव पुं. (बुद्धेवैभवः) सुद्धि-प्रतिमानी. शनि.. प्रेर० -सूयित ४२, जताबj, समाया२ मावा, बुद्धिसहाय पुं. (बुद्धिदाने सहायः) बुद्धि वामi Qu3. प्रति+बुध -ng, Bj -ननु० याज्ञ० सहाय-अमात्य-मन्त्री-प्रधान.
१७४। वि+बुध् -४०॥3,6813j, इशथी सावधान बुद्धीन्द्रिय न. (बुद्धेः ज्ञानस्येन्द्रियम्) शानेन्द्रिय-मन., ७२. अथ मोहपरायणा सती विवशा
दे डान, बे नेत्र, म, त्वया, नासि..-श्रोत्रं कामवधूर्विबोधिता-कुमा० ४।१। सम्+बुध् -1.j, त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी -मi सम४, सूयित 5२j, -तवागतिज्ञं समबोधयन्याम्‘મન’ને પણ જોડવામાં આવે છે.
रघु० १३।२५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838